SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ५८ विवागमयांस [१४३पञ्चायाहिह। गोट्टिवाहिए तत्थेव हथिणाउरे नयरे सेट्टिकुलंसि उववजिहिइ । बोहिं..., सोहम्मे कप्पे...महाविदेहे वासे सिज्झिहिह ॥ १४३ ॥ निक्खेवो ॥ VIII "जइ णं, भन्ते,...” अट्ठमस्स उक्लेवो । “एवं खलु, बम्बू” ॥ १४४॥ तेणं कालेणं २ सोरियपुरं नयरं । सोरियवडिंसगं उजाणं । सोरिओ जक्खो । सोरियदत्ते राया ॥ १४५ ॥ तस्स णं सोरियपुरस्स नयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए तत्थ णं एगे मच्छन्धवाडए होत्था। तत्थ णं समुद्ददत्ते नामं मच्छन्धे परिवसइ महम्मिए जाव दुप्पडियाणन्दे । तस्स णं समुद्ददत्तस्स समुद्ददत्ता नामं भारिया होत्था अहीण° °पश्चिन्दियसरीरा । तस्स णं समुद्ददत्तस्स पुत्ते समुद्ददत्ताए भारियाए अत्तए सोरियदत्ते नाम दारए होत्था अहीण'... ॥ १४६ ॥ तेणं कालेणं तेणं समएणं सामी समोसढे, जाव परिसा पडिगया ॥१४७॥ तेणं कालेणं तेणं समएणं जेट्टे सीसे जाव सोरियपुरे नयरे उच्चनीयमज्झिमाई कुलाई......अहापजत्तं समुदाणं गहाय सोरियपुराओ नयराओ पडिनिक्खमइ, २ तस्स मच्छन्धवाडगस्स अदूरसामन्तेणं वीइवयमाणे महइमहालियाए महच्चपरिसाए मझगयं पासइ एगं पुरिसं सुकं भुक्खं निम्मंसं अट्ठिचम्मावणद्धं किडिकिडियाभूयं नील साडगनियत्थं मच्छकण्टएणं गलए अणुलग्गेणं कट्ठाई कलुलाई विसराई कूवेमाणं अभिक्खणं २ पूयकवले य रुहिर
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy