SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ विवागमयंसि [१२३रित्तए । तए णं से नन्दिसेणे कुमार सिरिदामस्स रनो बहुणि अन्तराणि य छिद्दाणि य विवराणि य पडिजागरमाणे विहरइ ॥ १२३॥ . तए णं से नन्दिसेणे कुमारे सिरिदामस्स रनो अन्तरं अलभमाणे अन्नया कयाइ चित्तं अलंकारियं सहावेइ, २ एवं वयासी-"तुम्हे णं, देवाणुप्पिया, सिरिदामस्स रन्नो सव्वट्ठाणेसुय सव्वभूमीसु य अन्तेउरे य दिनवियारे सिरिदामस्स रन्नो अभिक्खणं २ अलंकारियं कम्मं करेमाणे विहरसि । तं णं तुमं, देवाणुप्पिया, सिरिदामस्स रन्नो अलंकारियं कम्म करेमाणे गीवाए खुरं निवेसेहि । तो णं अहं तुम्हें अद्धरजयं करिस्सामि । तुमं अम्हेहिं सद्धिं उरालाई भोगभोगाई भुक्षमाणे विहरिस्सास"। तए णं से चित्ते अलंकारिए नन्दिसेपस्स कुमारस्स एयमटुं पडिसुणेइ ॥ १२४ ॥ तए णं तस्स चित्तस्स अलंकारियस्स इमेयारूवे जाव समुप्पजित्था-"जइ णं मम सिरिदामे राया एयमढें आगमेइ, तए णं मम न नजइ केणइ असुभेणं कुमरणेणं मारिस्सइ" त्ति कटु भीए जेणेव सिरिदामे राया तेणेव उवागच्छइ,२ सिरिदामंरायं रहस्सियगं करयल ...एवं वयासी"एवं खलु, सामी, नन्दिसेणे कुमारे रजे य जाव मुच्छिए इच्छइ तुम्भे जीवियाओ ववरोवित्ता सयमेव रजसिरि कारेमाणे पालेमाणे विहरित्तए" । तए णं से सिरिदामे राया चित्तस्स अलंकारियस्स एयमढे सोचा निसम्म आसुरुत्ते जाव साहट्ट नन्दिसेणं कुमारं पुरिसेहिं गिण्हावेह, २ एएणं विहाणेणं वझं आणवेइ । “तं एवं खलु, गोयमा, नन्दिसेणे जाव विहरइ" ॥ १२५॥
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy