________________
४४
विवागसुयांस [१०९उववन्ने । तए णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसाहस्स इयं एयारूवं नामधेजं करेन्ति-"जम्हा णं अम्हं इमे दारए सोमदत्तस्स पुरोहियस्स पुत्ते वसुदत्ताए अत्तए,तम्हा णं होउ अम्हं दारए बहस्सइदत्ते नामेणं"। तए णं से बह स्सइदत्ते दारए पञ्चधाईपरिग्गहिए जाव परिवड्डइ । तए णं से बहस्सइदत्ते उम्मुक्कबालभावे जोव्वणगमणुप्पत्ते विनयपरिणयमेत्ते होत्था । से णं उदायणस्स कुमारस्स पिय बालवयस्सए यावि होत्था सहजायए सहवडियए सहपंसुकीलियए ॥ १०९॥
तए णं से सयाणीए राया अन्नया कयाइ कालधम्मुणा संजुत्ते । तए णं से उदायणकुमारे बहूहिं राईसर जाव
सत्थवाहप्पभिईहिं सद्धिं संपरिबुडे रोयमाणे कन्दमाणे विलवमाणे सयाणीयस्स रन्नो महया इड्डीसक्कारसमुदएणं नीहरणं करेइ, २ बहूई लोइयाई मयकिच्चाई करेइ । तए णं ते बहवे राईसर' जाव सत्थवाह...उदायणं कुमारं महया रायाभिसेएणं अभिसिञ्चन्ति । तए णं से उदायणे कुमारे राया जाए महया... ॥ ११०॥
तए णं से बहस्सइदत्ते दारए उदायणस्स रन्नो पुरोहियकम्मं करेमाणे सव्वट्ठाणेसु सव्वभूमियासु अन्तेउरे य दिनवियारे जाए यावि होत्था । तए णं से बहस्सइदत्ते पुरोहिए उदायणस्स रन्नो अन्तेउरंसि वेलासु य अवेलासु य काले य अकाले य राओ य विआले य पविसमाणे अन्नया कयाइ पउमावईए देवीए सद्धिं संपलग्गे यावि होत्था, पउमावईए देवीए सद्धिं उरालाई भोगभोगाई भुञ्जमाणे विहरइ ॥१११॥ इमं च णं उदायणे राया पहाए जाप विभूसिए जेणेव