SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४२ विवागसुयंसि [१०० संसारो तहेव जाव पुढवीए । से णं तओ अणन्तरं उव्वट्टित्ता वाणारसीए नयरीए मच्छत्ताए उववज्जिहि । से णं तत्थ मच्छबन्धिर्हि वहिए तत्थेव वाणारसीए नयरीए सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहि । बोहिं बुद्धे... पव्वइए.... सोहम्मे कप्पे... महाविदेहे वासे सिज्झिहिइ ॥ १०० ॥ V 66 'जइ णं भन्ते,..." पञ्चमस्स उक्खेवो । एवं खलु, जम्बू” ८८ ॥ १०१ ॥ तेणं कालेणं तेणं समएणं कोसम्बी नामं नयरी होत्था रिद्धत्थिमिय' । बाहिं चन्दोयरणे उज्जाणे । सेयबद्धे जक्खे ॥ १०२ ॥ तत्थ णं कोसम्बीए नयरीए स्याणीए नामं राया होत्था महया । मियावई देवी । तस्स णं सयाणीयस्स पुत्ते मियादेवीए अत्तर उदायणे नामं कुमारे होत्था अहीण... जुव राया । तस्स णं उदायणस्स कुमारस्स पउमावई नामं देवी होत्था ॥ १०३ ॥ ... तस्स णं स्याणीयस्स सोमदत्ते नामं पुरोहिए होत्था रिउव्वेय'. । तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नामं भारिया होत्था । तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तर बहस्सइदत्ते नामं दारए होत्था अहीण... ॥ १०४ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे... ! समोसरणं । तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तद्देव पासइ हत्थी, आसे, पुरिसमज्झे पुरिसं । चिन्ता । तद्देव पुच्छर पुव्वभवं । भगवं वागरेहएवं खलु, गोयमा " ॥ १०५ ॥ 46
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy