________________
८२ ] .
अभग्ग सेणे
सयणसंबन्धिपरियणं च विउलधणकणगरयणसन्तसारसावएजेणं भिन्दइ, अभग्गसेणस्स य चोरसेणावइस्स अभिक्खणं २ महत्थाई महग्घाई महरिहाई पाहुडाई पेसेर, २ अभग्गलेणं चोरसेणावहं वीसम्भमाणेइ ॥ ८० ॥
तप णं से महाबले राया अन्नया कयाइ पुरिमताले नयरे एगं महं महद्दमहालियं कूडागारसालं करेह अणगक्खम्भसयसंनिविट्टं पासाईयं दरिसणिज्जं । तए णं से महाबले राया अन्नया कयाइ पुरिमताले नयरे उस्सुक्कं जाव दसरतं पमोयं घोसावे । २ कोडुम्बियपुरिसे सहावेइ, २ एवं वयासी" गच्छह णं तुब्भे, देवाणुप्पिया, सालाडवीए चोरपल्लीए । तत्थ णं तुब्भे अभग्गसेणं चोरसेणावहं करयल जाव एवं वयासी - " एवं खलु, देवाणुप्पिया, पुरिमताले नयरे महाबलस्स रन्नो उस्सुक्के जाव दसरते पमोए उग्घोसिए । तं किं णं, देवाणुप्पिया, विउलं असणं ४ पुप्फवत्थमल्लालंकारं ते इहं हव्वमाणिजउ उदाहु सयमेव गच्छत्था ? " ॥ ८१ ॥
३५
तपणं ते कोडुम्बियपुरिसा महाबलस्स रन्नो करयल ' जाव पडिसुणेन्ति, २ पुरिमतालाओ नयराओ पडिनिक्समन्ति, २ नाइविकिट्ठेहिं अद्धाणेहिं सुहेहिं वसहीपायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छन्ति, २ अभग्गसेणं चोरसेणावहं करयल' जाव एवं वयासी - " एवं खलु, देवाणुप्पिया, पुरिमताले नयरे महाबलस्स रनो उस्सुक्के जाव उदाहु सयमेव गच्छित्था ?” सर णं से अभग्गसेणे चोरसेणावई ते कोडम्बियपुरिसे एवं वयासी - "अहं णं, देवाप्पिया, पुरिमतालनयरं सयमेव गच्छामि " । ते कोडम्बियपुरिसे सक्कारेह ... पडिविसजेइ ॥ ८२ ॥