SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ १४ विवागसुयांस [ २८ भया ममं सहावेइ, २ एवं वयासी- 'गच्छह णं तुब्भे, देवाणुपिया, एयं दारगं एगन्ते उक्रुडियाए उज्झाहि' । तं संदिसह णं, सामी, तं दारगं अहं एगन्ते उज्झामि उदाहु मा " ॥ २८ ॥ तणं से विज खत्तिए तीसे अम्मधाईए अन्तिए एयमट्ठे सोचा निसम्म तहेव संभन्ते उट्ठाए उट्ठेइ, २ जेणेव मियादेवी तेणेव उवागच्छद्द, २ मियादेविं एवं वयासी" देवाणुपिया, तुब्भं पढमं गब्भे । तं जह णं तुब्भे एयं एगन्ते उक्करुडियाए उज्झसि, तओ णं तुब्भं पया नो थिरा भविस्सइ । तो णं तुमं एयं दारगं रहस्सियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी विहराहि, तो णं तुब्भं पया थिरा भविस्सइ " । तए णं सा मियादेवी विजयस्स खत्तियस्स "तह" त्ति एयमहं विणएणं पडिसुणेइ, २ तं दारगं रहस्सियांस भूमिघरंसि रहस्सिएणं भत्तपाणणं पडिजागरमाणी विहरइ ॥ २९ ॥ 66 एवं खलु, गोयमा, मियापुत्ते दारए पुरापोराणाणं जाव पञ्चणुभवमाणे विहरइ " ॥ ३० ॥ A 'मियापुत्ते णं, भन्ते, दारए इओ कालमासे कालं किञ्चा कहिं गमिहिर, कहिं उववजिहिह ?" "गोयमा, मियापुत्ते दारए छवीसं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इहेव जम्बुद्दीवे दीवे भारहे वासे वेयडगिरिपायमूले सहकुलास सीहत्ताए पच्चायाहिइ । से णं तत्थ सीहे भवि सइ अहम्मिए जाव साहसिए, सुबहुं पावं जाव समजि इ, २ कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमट्ठिएसु जाव उववजिहिर । से णं तओ <6
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy