SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विवागसुयांस [११देवाणुप्पिया, अम्हे वि समणं भगवं जावं पञ्जुवासामो"। तए णं से जाइअन्धे पुरिसे तेणं पुरओदण्डएणं पुरिसेणं पगड्डिजमाणे २ जेणेव समणे भगवं महावीरे तेणेव उवागए तिक्खुत्तो आयाहिणपयाहिणं करेइ,२ वन्दह नमसइ,रजाव पजुवासइ । तए णं समणे भगवं महावीरे विजयस्स खत्तियस्स तसे य......धम्ममाइक्खइ, जाव परिसा पडिगया, विजए विगए ॥११॥ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अन्तेवासी इन्दभूई नामं अणगारे जाव विहरइ। तए णं से भगवं गोयमे तं जाइअन्धपुरिसं पासइ ।२ जायसड्ढे जाव एवं वयासी--"अस्थि णं, भन्ते, केइ पुरिसे जाइअन्धे जाइअन्धारूवे?" "हन्ता अत्थि"। "कहं णं, भन्ते, से पुरिसे जाइअन्धे जाइअन्धारूवे ?” “एवं खलु, गोयमा । इहेव मियग्गामे नयरे विजयस्स खत्तियस्स पुत्ते मियादेवीए अत्तए मियापुत्ते नामं दारए जाइअन्धे जाइअन्धारूवे। नत्थि णं तस्स दारगस्स जाव आगिइमेत्ते । तए णं सा मियादेवी जाव पडिजागरमाणी २ विहरइ" । तए णं से भगवं गोयमे समणं भगवं महावीरं वन्दइ नमसइ, २ एवं वयासी-“इच्छामि णं, भन्ते, अहं तुब्भेहिं अब्भणुनाए समाणे मियापुत्तं दारगं पासित्तए"। " अहासुहं, देवाणुप्पिया" ॥१२॥ तए णं से भगवं गोयमे समणेणं भगवया महावीरेणं अब्भणुनाए समाणे हट्टतुट्टे समणस्स भगवओ महावीरस्स अन्तियाओ पडिनिक्खमइ, २ अतुरियं जाव सोहेमाणे जेणेव मियम्गामे नयरे तेणेव उवागच्छइ, ५मियम्गामं नयरं मज्झं
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy