SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ विवागसुयांस [ 8 "" "" तए णं अज्जसुहम्मे अणगारे जम्बुं अणगारं एवं वयासी -" एवं खलु, जम्बू, समणेणं जाव संपत्तेणं एक्कारसमस्स अङ्गस्स विवागसुयस्स दो सुयक्खन्धा पन्नत्ता । तं जहांदुहविवागा य सुहविवागा य 1 जह णं, भन्ते, समणेणं जाव संपत्तेणं एक्कारसमस्स अङ्गस्स विवागसुयस्स दो सुयक्खन्धा पन्नत्ता । तं जहा - दुहविवागा य सुहविवागा य, पढमस्स णं, भन्ते, सुयक्बन्धस्स दुहविवागाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? " ॥ ४ ॥ "" तणं अज्जसुहम्मे अणगारे जम्बुं अणगारं एवं वयासी" एवं खलु, जम्बू, समजेणं...... आइगरेणं तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झवणा पन्नत्ता, तं जहामियापुत्ते य उज्झियए अभग सगडे बहस्सई नन्दी । उम्बर सोरियदन्ते य देवदत्ता य अ य ॥ १ ॥ ॥ ५ ॥ 'जइ णं, भन्ते, समणेणं.. . आइगरेणं तित्थगरेणं जाव संपत्तेणं दुहविवागाणं दस अज्झयणा पन्नत्ता । तं जहामियापुत्ते य जाव अञ्ज य, पढमस्स णं, भन्ते, अज्झयणस्स दुहविवागाणं समणेणं जाव संपत्तेणं के अट्टे पन्नत्ते १ तए णं से सुहम्मे अणगारे जम्बुं अणगारं एवं वयासी - " एवं खलु, जम्बू " ॥ ६ ॥ "" ...... तेणं कालेणं तेणं समएणं मियग्गामे नामं नयरे होत्था । वण्णओ । तस्स णं मियग्गामस्स नयरस्स बहिया उत्तरपुरत्थिमे दिसीभार चन्दणपायवे नामं उज्जाणे होत्था सव्वोड्य॰... । वण्णओ । तत्थ णं सुहम्मस्स जक्खस्स जक्खा -: यय होत्था चिराईए जहा पुण्णभद्दे ॥ ७ ॥ तत्थ णं मियग्गामे नयरे विजए नामं खत्तिए राया परि-:
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy