SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ २२३] सुहविवागे कुमारे । सिरिदेवीपामोक्खा पञ्चसया जाव पुन्वभवे॥महाघोसे नयरे । धम्मघोसे गाहावई । धम्मसीहे मणगारे पतिलाभिए जाव सिद्ध ॥ २२०॥ Ix नवमस्थ उक्लेवो । चम्पा नयरी । पुण्णभद्दे उजाणे । पुण्णभद्दो जक्खो । दत्ते राया। दत्तवई देवी । महचन्दे कुमारे जुवराया। सिरिकन्तापामोक्खा पञ्चसया कन्ना जाव पुन्वभवो॥तिगिज्छी नयरी। जियसत्तू राया। धम्मवीरिए अणगारे पडिलाभिए जाव सिद्धे ॥ २२१ ॥ दसमस्स उक्खेवो । तेणं कालेण तेणं समएणं सागेए नामं नयरे होत्था । उत्तरकुरुउजाणे । पासमिओ जक्खो । मित्तनन्दी राया। सिरिकन्ता देवी । वरदत्ते कुमारे । वरसेणापामोक्खा पञ्च देवीसया।तित्थयरागमणं । सावगधम्म...। पुवभवपुच्छा ॥ सयदुवारे नयरे । विमलवाहणे राया। धम्मरुईनामं अणगारं एजमाणं पासइ,२ पडिलाभिए समाणे मणुस्साउए निबद्धे । इहं उप्पन्ने । सेसं जहा सुबाहुस्स कुमारस्स । चिन्ता जाव पवजा । कप्पन्तरिओ जाव सव्वट्ठसिद्धे । तओ महाविदेहे जहा दढपइन्नो जाव सिज्झिहिइ ॥ २२२॥ _ "एवं खलु, जम्बू, समजेणं जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमढे पन्नत्ते"। "सेवं भन्ते, सेवं भन्ते" ॥२२३॥
SR No.022613
Book TitleVivag Suyam
Original Sutra AuthorN/A
AuthorP L Vaidya
PublisherP L Vaidya
Publication Year1935
Total Pages198
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_vipakshrut
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy