SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ख्ववाई सूत्तं सागरं भीमं दरिसणिज्जं तरंति धिइधणियनिप्पकंपणे तुरियचवलंसंवरवेरग्गतुंगकूवयसुसंपउत्तेणं णाणसियविमलमूसिएणं सम्मत्तविसुद्धलद्धणिज्जा मएणं धीरा संजमपोएण सलिकलिया समत्थज्झाणतववायपणोल्लियपहाविएणं उज्जमववसायग्गहियणिज्जरणजयणउवओगणाणदंसण [ चरित्त ] विसुद्धवय [ वर ] भंडभरियसारा जिणवरवयणोवदिहमग्गेणं अकुडिलेण सिद्धिमहापट्टणाभिमुहा समगवरसत्थवाहा सुसुइसुसंभाससुपएहसासा गामे गामे एगरायं णगरे गरे पंचरायं दुइज्जंता जिइंदिया णिब्भया गयभया सचित्ताचित्तमीसिएसु दव्वेसु विरागयं गया संजया विरया मुत्ता लहुया णिरवकंखा साहूणिहुया चरंति धम्मं ॥ __ (सू. २२) तेणं कालेणंतेणं समएणं समणस्य भगवो महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउब्भवित्था, कालमहाणोलसरिसणील गुलियगवलप्रयसिकुसुमप्पगासा वियसियसयवत्तमिव पत्तलनिम्मलईसिंसियरत्ततंबणयणा गरुलायतउज्जुतुंगणासा उअचियसिलप्पवालबिंबफलसपिणभाहरोष्ठा पंडुरससिसयलविमलणिम्मलसंखगोखीरफेणदगरयमुणालियाधवलदंतसेढी हुयवह
SR No.022612
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherJivan Karyalay
Publication Year1936
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy