________________
उबवाई सूत्तं सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसिले माउपिउसुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरिसासीविसे पुरिसपुंडरीए पुरिसव गंधहत्थी अड्ढे दित्ते वित्त विच्छिण्णविउलभवणसयणामणजाणवाहणाइण्णे बहुधणबहुजायख्वरय एआरोगपयोगसंपउत्ते विच्छड्डियपउरभत्तपाणे वहुदासीदासगोमहिसगवेलगप्पभूए पडिपुण्णजंत कोसकोडागाराउधागारे बलवं दुबलपच्चामित्ते श्रोहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं श्रोहयसत्तुं निहयसत्तुं मलियसत्तुं उद्धियसत्तुं निजियसत्तुं पराइयसत्तुं ववगयदुभिक्खं मारिभयविप्पमुकं खेम सिवं सुभिक्खं पसंतडिवडमरं रज पसासेमाणे बिहरइ ॥
(सू० ७) तस्स णं कोणियस्स रण्णो धारिणी णामं देवी होत्था, सुकुमालपाणिपाया अहीणपडिपुरणपंचिंदियसरीरा लक्खणवंजणगुणोववेयामाणुम्माणप्पमाणपडिपुरणसुजायसव्वंगसुंदरगी ससि. सोमाकारकंतपियदमणा सुरूषा करयलपरिमियपसस्थतिवलीवलियमझा कुंडलुल्लिहियगंडलेहा कोमु.