SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ [ ३२ ] तंजहा सो इंदिय लद्वि अक्खरं चक्खिदिथ लक्षि अक्खरं घाणिदिय लद्वि अक्खरं जिब्भिदिय लडि अक्खरं फासिंदिय लडि अक्खरं नो इंदिय लडि अक्वरं । सेतं अक्खर सुयं । सेकिंतं अणक्खर सुयं । अणक्खर सुयं अणेगविहं पन्नतं तं जहाउसमियं नीससीयं निच्छूढं खासियंच छी अंच । निस्सिधि अमणुसारं अणक्खरं छैलि आइअं ॥ १ ॥ सेत्तं अणक्खरसुयं । सेकितं सन्नियं । सन्नियं तिविहं पन्नतं तं जहा कालि ओवए सेणं दिडि वा ओवर सेणं । संकिंनं कालि ओवए सेणं जस्सणं अस्थि ईहा अवोहो मग्गणा गवसणा चिंता विमंसा मेणं सन्नीति लब्भइ जस्सणं नत्थि ईहा अवोहो मग्गगवेसणा चिंता विमंसा सेणं असन्नीति लग्भइ । सेनं कालिओ वएसेणं । सकिंतं हे उवएसेणं । हे उवएमेणं जस्सणं अस्थि अभिसंधारण पुव्विआ करणसत्ती मेणं सन्नीति लब्भइ । जस्सणं नत्थि अभिसंधारण पुव्विआ करणसरी सेणं असन्नीति लब्भइ । सेतं हे ऊबएसेणं । सेकिंत्तं दिट्टिवा ओक्रमेणं । दिट्टिवाओ वएमेणं सन्नियस्स
SR No.022611
Book TitleNandisutra Mahatmya
Original Sutra AuthorN/A
AuthorGyansundar
PublisherShah Maneklal Anupchand
Publication Year1923
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy