SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ || द्वितीयं परिशिष्टम् ॥ [ दीघनिकायस्थसामञ्ञफल सूत्रात् ] १९. एकमिदाहं भन्ते समयं येन मक्खलिगोसालो तेनुपसंकार्म । उपसंकमित्वा मक्खलिगोसालेन सद्धि संमोदि, संमोदनीयं कथं 5 साराणीयं वीतिसारेत्वा एकमन्तं निसीदिं । एकमन्तं निसिन्नो खो अहं भन्ते मक्खलिगोसालं एतदवोच । “यथा नु खो इमानि भो गोसाल, पुथुसिप्पायतनानि सेय्यथीदं हत्थारोहा... पे... सक्का नु खो भो गोसाल एवमेव दिट्ठेव धम्मे संदिट्ठिकं सामञ्ञफलं पञ्ञापेतुं ?” ति ॥ " २०. एवं वृत्ते भन्ते मक्खलिगोसालो मं एतदवोच । 'नत्थि 10 महाराज हेतु, नत्थि पच्चयो सत्तानं संकिलेसाय, अहेतु अपच्चया सत्ता संकिलिस्सन्ति । नत्थि हेतु, नत्थि पच्चयो सत्तानं विसुद्धिया, अहेतु अपच्चया सत्ता विसुज्झन्ति । नत्थि अत्तकारे, नत्थि परकारे, [ सुमङ्गलविलासिनीनाम्न्याः दीघनिकायटीकायाः ] १९. एत्थ पन मक्खलीति तस्स नामं, गोसालाय जातत्ता गोसालो ति 15 दुतियं नामं । तं किर सकद्दमाय भूमिया तेलघटं गहेत्वा गच्छन्तं ' तात, मा खलि ” इति सामिको आह । सो पमादेन खलित्वा पतित्वा सामिकस्स भयेन पलायितुं आरद्धो । सामिको उपधावित्वा दसाकण्णे अग्गहेसि । सो साटकं छड्डेत्वा अचेलको हुत्वा पलायि ॥ २० मक्खलिवादे पच्चयो हेतुवचनमेव । उभयेनापि विज्जमानमेव काम20 दुच्चरितादिं संकिलेसपच्चयं, कायसुचरितादिं च विसुद्धिपच्चयं पटिक्खिपति । अत्तकारे ति अत्तकारो । येन अत्तना कतकम्मेन इमे सत्ता देवत्तं पि मारत्तं पि ब्रह्मत्तं पि सावकबोधिं पि पच्चेकबोधिं पि सब्बञ्जतं पि पापुणन्ति, 1
SR No.022609
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherGodiji Jain Temple and Charities
Publication Year1954
Total Pages90
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_anuttaropapatikdasha
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy