SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीमद्भगवतीसूत्रम् ॥ पन्नरसमं सयं ॥ (सूत्राणि ५३९-५६०) नमो सुयदेवयाए भगवईए॥ १. तेणं कालेणं तेणं समएणं सावत्थी नाम नयरी होत्था। वण्णओ। तीसे णं सावत्थीए नयरीए बहिया उत्तरपुरस्थिमे दिसीभाए 5 तत्थ णं को?ए नामं चेइए होत्था वण्णओ। तत्थ णं सावत्थीए नयरीए हालाहला नामं कुंभकारी आजीविओवासिया परिवसइ अड्डा जाव अपरिभूया, आजीवियसमयंसि लट्ठा गहियट्टा पुच्छियट्ठा विणिच्छियट्ठा अट्टिमिंजपेम्माणुरागरत्ता, अयमाउसो आजीवियसमए अटे, अयं परम?, सेसे अणट्टे त्ति आजीवियसमएणं अप्पाणं 10 भावेमाणी विहरह॥ २. तेणं कालेणं तेणं समएणं गोसाले मंखलिपुत्ते चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकरावणंसि आजीवियसंघसंपरिखुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ । तए णं तस्स गोसालस्स मंखलिपुत्तस्स अन्नया कयाइ इमे छ दिसायरा अंतियं 15, पाउन्भवित्था। तं जहा-१ साणे, २ कलंदे, ३ कण्णियारे, ४ अच्छिद्दे, ५ अग्गिवेसायणे, ६ अज्जुणे गोमायुपुत्ते। तए एणं ते छ दिसायरा अट्ठविहं पुव्वगयं मग्गदसमं सएहिं २ मइदंसोहं निज्जूहति, २त्ता गोसालं मंखलिपुत्तं उवट्ठाइंसु । तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सव्वेसिं पाणाणं सव्वेसिं 20 भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं इमाई छ अणइक्कमणिज्जाई वागरणाई वागरेइ। तं जहा-१ लाभं .२ अलाभं ३ सुहं ४ दुक्खं
SR No.022609
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherGodiji Jain Temple and Charities
Publication Year1954
Total Pages90
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_anuttaropapatikdasha
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy