SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 56 श्रीमद्भगवतीसूत्रम् भषणं तां त्वरितं च चपलमतिचटुलतया धमन्तं- शब्दं कुर्वन्तमित्यर्थः, 'सरसरसरसरस्स' त्ति सर्पगतेरनुकरणम्, 'आइच्चं निज्झायइ ' त्ति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णताथै, ' सभंडमत्तोवगरणमायाय' त्ति सह भाण्डमात्रया-पणितपरिच्छदेन उपकरणमात्रया' च ये ते तथा,, 5'एगाहच्चं' ति एका एव आहत्या- आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं, कथमिव ? इत्याह - 'कूडाहच्चं' ति कूटस्येवपाषाणमयमारणमहायन्त्रस्येवाहत्या- आहननं यत्र तत् कूटाहत्यं तद्यथा भवतीत्येवं, 'परियाए' त्ति पर्यायः-अवस्था, 'कित्तिवण्णसद्दसिलोग' त्ति, इह वृद्धव्याख्या- सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णः, 10 अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लोकः श्लाघेतियावत्, ‘सदेवमणुयासुरे लोए 'त्ति सह देवैर्मनुजैरसुरैश्च यो लोको-जीवलोकः स तथा तत्र, 'पुवंति' त्ति ‘प्लवन्ते । गच्छन्ति, ‘ाङ्गतौ ' इति वचनात् , 'गुवंति ' ' गुप्यन्ति' व्याकुलीभवन्ति, 'गुप व्याकुलत्वे ' इति वचनात्, 'थुवंति' त्ति क्वचित्तत्र . 'स्तूयन्ते अभिष्ट्रयन्ते - अभिनन्द्यन्ते, क्वचित् परिभमन्तीति दृश्यते, व्यक्तं 15 चैतदिति, एतदेव दर्शयति —' इति खल्वि ' त्यादि, इतिशब्दः प्रख्यात गुणानुवादनार्थः, 'तं' ति तस्मादिति निगमनं, 'तवेणं तेएणं' ति तपोजन्यं तेजस्तप एव वा तेन 'तेजसा' तेजोलेश्यया, 'जहा वा वालणं' ति यथैव 'व्यालेन' भुजगेन, 'सारक्खामि' त्ति संरक्षामि दाहभयात्, 'संगोवयामि' त्ति संगोपयामि क्षेमस्थानप्रापणेन । (सू. ५४७-४९) 20 सू. ५५० - परावृत्तपरिहारः । 'पभु' त्ति प्रभविष्णुगोशालको भस्मराशिं कर्तुम् ? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा-विषयमात्रापेक्षया तत्करणतश्चोत पुनः पृच्छति-'विसए ण' मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्थे ण' मित्यादिना तु द्वितीय इति, .
SR No.022609
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherGodiji Jain Temple and Charities
Publication Year1954
Total Pages90
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_anuttaropapatikdasha
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy