SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीमद्भगवतीसूत्रम् पाणए ॥ से किं तं अपाणए ? अपाणए चउविहे पण्णत्ते । तं जहा१ थालपाणए, २ तयापाणए, ३ सिंबलिपाणए, ४ सुद्धपाणए ॥ से किं तं थालपाणए ? जं णं दाथालगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामुसइ, न य पाणियं पियइ, 5 से तं थालपाणए ॥ से किं तं तयापाणए ? जं णं अंबं वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं वा तरुणगं वा आमगं वा आसगांस आवीलेइ वा पवीलेइ वा, न य पाणियं पियइ से तं तयापाणए ॥ से किं तं सिंबलिपाणए ? जं णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं 10 आसगंसि आवीलेइ वा पवीलेइ वा, न य पाणियं पियइ, से तं सिंबलिपाणए ॥ से किं तं सुद्धपाणए ! जं णं छम्मासे सुद्धखाइमं. खाइ, दो मासे पुढविसंथारोवगए य, दो मासे कटुसंथारोवगए, दो मासे दन्भसंथारोवगए। तस्स णं बहुपडिपुण्णाणं छण्हं मासाणं अंतिमराईए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउन्भवंति। 15 तं जहा- पुण्णभद्दे य माणिभद्दे य। तए णं ते देवा सीयलपहि उल्लएहिं हत्थहिं गायाई परामुसंति। जे णं ते देवे साइज्जइ, से णं आसीविसत्ताए कम्मं पकरेइ, जे णं ते देवे नो साइज्जइ तस्स णं सांस सरीरगंसि अगणिकाए संभवइ, से णं सएणं तेएणं सरीरगं झामेइ २त्ता तओ पच्छा सिज्झइ जाव अंतं करेइ, से तं सुद्धपाणए । 20 ३०. तत्थ णं सावत्थीए नयरीए अयंपुले नामं आजीविओवासए परिवसइ, अड्डे जाव अपरिभूए, जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावमाणे विहरइ। तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कयाइ पुव्वरत्तावरत्तकालसमयांस कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झाथिए जाव समुप्पज्जित्था- किंसंठिया 25 हल्ला पण्णत्ता ? तए णं तस्स अयंपुलस्स आजीविओवासगस्स दोर्च
SR No.022609
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherGodiji Jain Temple and Charities
Publication Year1954
Total Pages90
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_anuttaropapatikdasha
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy