SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीमद्भगवतीसूत्रम् पउट्टपरिहारं परिहरामि । तत्थ णं जे से छट्टे पउट्टपरिहारे से ण खेसालीए नयरीए बहिया कोंडियायणांसे चेइयसि भारद्दायस्स सरीरं विप्पजहामि, २ अज्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्पविसामि, २ सत्तरस वासाई छटुं पउपरिहारं परिहरामि । तत्थ णं जे से सत्तमे 5 पउट्टपरिहारे से णं इहेव सावत्थीए नयरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्पजहामि, २ गोसालस्स मंसलिपुत्तस्स सरीरगं 'अलं थिरं धुवं धारणिज्ज सीयसहं उण्हसहं खुहासहं विविहदसमसगपरीसहोवसग्गसहं थिर संघयणं । ति कट्ठ तं अणुप्पविसामि, २ सोलस वासाई इमं सत्तम 10 पउद्दपारहारं परिहारामि। एवामेव आउसो कासवा, एगेणं तेत्तीसेणं वाससएणं सत्त पट्टपरिहारा परिहरिया भवंतीतिमक्खाया। तं सुटु ण आउसोकासवा, ममं एवं वयासी-साहु णं आउसो कासवा, ममं एवं वयासी- 'गोसाले मंखलिपुत्ते ममं धम्मंतेवासि'त्ति २॥ (सू० ५५०) १९. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी15 'गोसाला, से जहानामए तेणए सिया, गामेल्लएहिं परब्भवमाणे २ कत्थ य गर्ल्ड वा दरिं वा दुग्गं वा निन्नं वा पव्वयं वा विसमं वा अणस्साएमाणे एगेणं महं उण्णालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वाअत्ताणं आवरेत्ताणं चिट्ठज्जा, सेणंअणावरिए आवरियामति अप्पाणं मन्नइ, अप्पच्छन्ने य पच्छन्नामिति अप्पा णं मन्नइ, आणिलुक्के निलुक्क20 मिति अप्पाणं मन्नइ, अपलाए पलायमिति अप्पाणं मन्नइ, एवामेव तुमं पि गोसाला, अणंन्ने संते अन्नामिति अप्पाणं उपलभसि। तं मा एवं गोसाला, नारिहास गोसाला, सच्चेव ते सा छाया नोअन्ना'॥(सू० ५५१) ... २०. तए णं से गोसाले मंखलिपुत्ते समणेणं भगवया महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ समणं भगवं महावीरं उच्चावयाहिं 25 आउसणाहिं आउसइ, २ उच्चावयाहिं उद्धंसणाहिं उद्धंसेइ, २त्ता
SR No.022609
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherGodiji Jain Temple and Charities
Publication Year1954
Total Pages90
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_anuttaropapatikdasha
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy