SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ शराशिप्रमाणा उक्तास्तथापि लोकासङ्खयेयत्वस्यासङ्खयेयमेदभिन्नत्वादित्थमल्पबहुवमभिधीयमानमुपपन्नं द्रष्टव्यम् ७३ ॥ १२८ ॥ अभवसिद्धिका अनन्तगुणाः, जघन्ययुक्तानन्तकप्रमाणत्वात् ७४ । प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः ७५ । सिद्धा अनन्तगुणाः ७६ । पर्याप्सवादरवनस्पतिकायिका अनन्तगुणाः ७७ । सामान्यतो बादरपर्याप्सा विशेषाधिकाः, बादरपर्याप्तथिव्यादीनामपि तत्र प्रक्षेपात् ७८ ॥ १२६ ॥ बायरवण अपज्जत्ता असंख ७९ वायरसमत्त सविसेसा ८० । सविसेस पायरा ८१ मुहम वण अपज्जा ८२ असंखिज्जा ॥१३०॥ सुहुम असमत्त अहिया ८३ सुहुमवणस्सइ य संख पज्जत्ता ८४।। सुहुमसमत्ता ८५ सुहुमा ८६ भविया य ८७ निगोय ८८ वणजीवा ८९॥१३१।। बादरापर्याप्तवनस्पतयोऽसङ्खथेयगुणाः, एकैकवादरनिगोदपर्याप्तनिश्रयाऽसङ्खयेयगुणानां बादरापर्याप्तनिगोदानां संभवात् ७६ । सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८०। सामान्यतो बादरा विशेषाधिकाः, पर्याप्तापर्याप्तानामपि तत्र प्रक्षेपात् ८१ ।
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy