SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ... ६७ . बादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असङ खये यगुणाः ५४ । बादरपृथिवीकायिकाः पर्याप्ता असङ खये यगुणाः ५५ । पर्याप्सबादराप्कायिका असङ खये यगुणाः, यद्यपि पर्याप्तबादरप्रत्येकवनस्पतिकायिकथिव्यप्कायिकाः प्रत्येकमङ गुलासङ्ख्थे यभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन प्रतरे भवन्ति तावत्प्रमाणा उक्तास्तथाप्यङ गुलासङ खय यभागस्यासङ खये यभेदभिन्नत्वादिस्थमसङ खय यगुणत्वं न विरुद्धम् ५६ । पर्याप्तवादखायुकायिका असङ खये यगुणाः, घनीकृतलोकासङ खये यभागवयंसङ खय यप्रतरगतनभ प्रदेशराशिप्रमाणत्वात् ५७ । अपर्याप्तबादराग्निकायिका असङ खय यगुणाः, असङ खय यलोकाकाशप्रदेशराशिप्रमाणत्वात् ५८ ॥ १२५ ॥ प्रत्येकवादरवनस्पतयोऽपर्याप्ता असङ खय गुणाः ५६ अपर्याप्तबादरनिगोदा असङ खयं यगुणाः ६० । अपर्याप्तबादरपृथिवीकायिका असङखये यगुणाः ६१ । अपर्याप्तबादराप्कायिका असङ्खयेयगुणाः ६२। अपर्याप्तवादरवायुकायिका असङ खथेयगुणाः ६३ । अपर्याप्तसूक्ष्मतेजस्कायिका असङ खय यगुणाः ६४ ॥१२६ ॥ पुढवि ६५ जला ६६ निल ६७ सुहमा असमत्त विसेस टुति कमसो उ ।
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy