SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५८ ६ । त एव सङ्खथेयगुणकालाः प्रदेशतोऽसङ्खथेयगुणाः ७। एवमनन्ताणुकादयोऽसङ्ख्यातगुणकाला अनन्तगुणकालका वाच्याः ७। ___ एवं शेषवर्णगन्धरसस्पर्शा अपि । परं कर्कशादय एकप्रदेशाधवगाढवद्वाच्याः। यथा एकप्रदेशावगाढा एकगुणकर्कशाः स्तोकाः १ । सङ्खयेयप्रदेशावगाढा एकगुणकर्कशा द्रव्यतः सङ्खयेयगुणाः २। त एव प्रदेशतः सङ्ख्थेयगुणाः ३ । असङ्ख्येयप्रदेशावगाढा एकगु णकर्कशा द्रष्यतोऽसङ्खयेयगुणाः ४ । त एव प्रदेशार्थतयाऽसङ्खयेयगुणाः । एवं सङ्खये यासङ्खथे यानन्तगु णकर्कशादयोऽपि वाच्याः । एवं मृदुग रुलघवः । एतद्गाथाभावना वृत्तावतिदेशेनोक्ता प्रज्ञापनासूत्रात्संभाव्य लिखितास्तीति ज्ञेयम् ॥ १११ ॥ जह दुपएसोगाढा, दव्वहाए उ कप्पिय सहस्सं । ते उ पएसहाए, दु चिय इय कालभावावि॥११२॥ खंधा अणवो वा जे - एगपएसावगाहिणो ते 'उ । लोगपएसपमाणा, इफिक्के जमवगाढत्ति ॥११३॥
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy