SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ उड्डतिरियमि थोवा १ w ३६ अह तिरिए हुति तो विसेसहिआ २ । तिरियंमि अरुंखगुणा -३, असंखगुणिया उ तेलोए ४ ।। ९४ ।। उडुमि असंखगुणा ५, जिआ विसेसाहिआ अहोलोए ६ । वित्तबहुत्तणेण य, जह्नुत्तरं जीवबहुयत्तं ।। ९५ ।। तिरियलोयस्स उ अंतो आई उड्डस्स पयरदुगमेयं । उड्डतिरियं ति भिन्नइ एवं चिय होइ अहतिरियं ॥ ९६ समुघायविग्गहेहिं फुसंति जे देहिणो उ तियलोयं । तेलुक्कत्था ते इह भावत्थो वित्तिओ नेओ ॥ ९७ ॥ सर्वस्तोका ऊर्ध्वतिर्यग्लोके । इहोर्ध्वलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमा - काशप्रदेशप्रतरमेष ऊर्ध्वतिर्यग्लोकः । इयमत्र भावनाइह सामस्त्येन चतुर्दशरज्ज्वात्मकलोकस्त्रिधा भिद्यते, ऊर्ध्वलोकः १ तिर्यग्लोकः २ अधोलोकश्च ३ । रुचकाच्चैतेषां विभागः, तथाहि - रुचकस्याधस्तान्नवयोजनशतानि रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः, तस्याधस्तादधोलोकः, उपरिष्टादूर्ध्वलोकः । तत्र रुचकसमाद्भूभागान्नवयोजनश
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy