SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३७ चरिमाउ अचरिमाणं, गंतगणा हुंति सिद्धसमा ।। ८७ ॥ इह अचरिमा अभव्या, .. चरिमा पुण भावि चरमभवगहणा । ते सिद्धसमा तुल्ला, जमईयाणागयडा. य ।। ८८ ॥ दारं २२ ॥ - येषां चरमो भवः संभवी योग्यतयापि । ते चरमा उच्यन्ते ते चार्थाद्भव्याः । इतरेऽचरमा अभव्या सिद्धाश्च । उभयेषामपि चरमभवाभावात् । तत्र सर्वस्तोका अचरमाः, अभव्यानां च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात् । तेभ्योऽनन्तगणाश्चरमाः, अजघन्योत्कृष्टानन्तानन्तकपरिमाणत्वात् । 'इह' एतद्गाथोक्ता "जमईआणागयडा य” इति युक्तिरत्राधिकारे वृत्तौ न दृष्टेति ॥ ८७ -८८ ॥ द्वारम् २२ ॥ जीवा १ पुग्गल २ समया ३, दव्व ४ पएसा ५ य पज्जवा ६ चेव । थोवा १ गंता २ पंता ३, विसेसेमहिआ ४ दुवे गंता ६ ॥८९॥ इविकको जियदेसो गंताणतेहि कम्मगअणहिं। परिवेदिउ त्ति तेणं जीवाणं पुग्गला णंता ॥ ९० ॥
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy