SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ शुक्लपाक्षिकाणां प्रत्येकशरीरिणां वाशेषजीवापेक्षयातिस्तोकत्वात् । ततो नोपरीत्ता नोअपरीत्ता उभयप्रतिषेधवृत्ता हि सिद्धा अनन्तगुणाः ॥८०॥ तेभ्योऽपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणां साधारणवनस्पतिकायानां वा सिद्ध भ्योऽप्यनन्तगुणत्वात् ॥ ८१॥ द्वारम् १६ ॥ सिडाणमपज्जत्ता, गंता पज्जत्तया संखा ।। ८२ ।। दारं १७ ॥ .... सर्वस्तोका नोपर्याप्तका नोप्तिकाः, उभयप्रतिषेधवतिनो हि सिद्धाः, ते चापर्याप्तकादिभ्यः सर्वस्तोका इति । तेभ्योऽपर्याप्तका अनन्तगुणाः, साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणानां सर्वकालमपर्याप्तत्वेन लभ्यमानत्वात् । तेभ्यः पर्याप्ताः सङ्ख्येयगुणाः। इह सर्वबहवो जीवा सूक्ष्माः। सूक्ष्माश्च सर्वकालमपर्याप्तेभ्यः पर्याप्ताः सङ्खयेयगुणा इति ॥८२॥ द्वारम् १७॥ नोसुहुमबायराणं बायरगा हुंत गंतगुणिया उ। सुहुमा असंखगुणिया मुहुमनिगोए पडुच्चेवं ।।३।। - दारं १८ ॥ सर्वस्तोका नोसूक्ष्मा नोबादरा जीवाः सिद्धा इत्यर्थः, तेषां सूक्ष्मवादरजीवराशेरनन्तभागकल्पत्वात् । तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्ध भ्योऽप्यनन्तगुण
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy