SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २३ अकषायिणोऽतिस्तोकाः, सिद्धानां कतिपयानां च मनुध्याणामकषायित्वात् । तेभ्यो मानकषायिणो मानकषायपरिणानवन्तोऽनन्तगणाः, षट्स्वपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात् । तेभ्यः क्रोधकषायिणो विशेषाधिकाः तेभ्यो मायाकषायिणो विशेषाधिकाः। तेभ्योऽपि लोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षया क्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेषाधिकत्वात् । लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकषायाणामपि तत्र प्रक्षेपात् । सकषायिण इत्यत्रैवं व्युत्पत्तिः-सह कषायेण कषायोदयेन वर्तन्ते ते सकषायोदया:, विपाकावस्था प्राप्ताः कषायकर्मपरमाणवः। तेषु सत्सु जीवस्यावश्यं कषायोदयसंभवात् । सकषाया विद्यन्ते येषां ते सकषायिणः कषायोदयसहिता इत्यर्थः ॥ ६०-६३ ॥ द्वारम् ७॥ सुका १ पम्हा २ तेज ३, अल्लेसा ४ काउ ५ नील ६ किण्हा ७ य । थोवा १ दो संखगणा ३, दोऽणंता ५ दो विसेसहिया ७ ॥ ६४ ॥ इह लंतगाइदेघा कम्मगनरतिरिंगसंखवासाक। केर वि सुक्किललेसा थोवा तो सुक्कलेस त्ति ॥६५॥
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy