SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ २१ जड वि निगोयजियाणं णंताणोदीरिया तणू एगा । नह विहु कम्मणजोगा तणुजोगीणं अनंतत्तं ॥५५॥ केवलनणुजोगी मणवयजोगेहिं खित्तएहिं तु । हुति सजोगीजीवा पुच्चेहिंतो विसेसहिया ॥ ५६ ॥ दारं ५ ॥ 1 सर्वस्तोका मनयोगिनः । संज्ञिनः पर्याप्ता एव हि मनोयोगिनः, ते च स्तोका इति । तेभ्यो वाग्योगिनोऽसङ्घयेयगुणाः, द्वीन्द्रियादीनां वाग्योगिनां संज्ञिभ्योऽसङ्ख्यातगु णस्वात् । तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । नेभ्यः काययोगिनोऽनन्ताः, वनस्पतिकायिकानामनन्तत्वात् । यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्नगुणत्वव्याघात इति वृत्तिकारोक्तो हेतुः । तेभ्यः मामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगिकादीनां तत्र प्रक्षेपात् ५ ।। ५४-५६ ।। द्वारम् ५ ।। पुरिसेहिंतो श्रीओ संखगुणा पंतया अवेया उ । संढा उ अतगुणा विसेसअहिया सवेया उ ॥ ५७ ॥ सर्वस्तोकाः पुरुषवेदाः, संज्ञिनामेव तिर्यग्मनुष्याणां देवानां च पुरुषवेदभावात् । तेभ्यः स्त्रीवेदाः सङ्ख्ये यगुणाः । अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यो नपुं -
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy