SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ जं भणियं पज्जत्तयनिस्साए वक्कमंतपज्जत्ता । जत्थेगो पज्जत्तो तत्थ असंखा अपज्जन्ता ॥ ४६ ॥ दारं ३ || थोवा १ य असंखगुणा २, तिनि य अहिया ५ अनंत ७ दो अहिया । तस १ ते २ पुढवि ३ आऊ ४, वाउ ५ अकाया ६ तरु ७ सकाया ८ ||४७ || सर्वस्तोकाखसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायिकत्वात् तेषां च शेषकायापेक्षयाऽत्यल्पत्वात् १ । तेभ्यस्तेजस्कायिका असङ्ख्य गुणाः, असङ्ख्थेयलोकाकाशप्रदेशप्र माणत्वात् २ । तेभ्यः पृथिवी कायिकाः, तेभ्योऽष्कायिकाः, तेभ्यो वायुकायिका यथोत्तरं प्रभूतप्रभूततरप्रभूततमासङ्ख्येयलोकाकाशप्रदेश मानत्वाद्विशेषाधिकाः ५ । तेभ्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् ६ । तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानत्वात् ७ । तेभ्यः सकायिका विशेषाधिकाः, पृथिव्यादीनामपि तत्र प्रक्षेपात् ८ ॥ ४७ ॥ ओघेनोक्तं कायिकानामल्पबहुत्वम् । इदानीं विशेषेणाह थोवा तेऊ बायर पज्जत्ता १ ते तओ त एव तसा २ । अपज्जत्ता य तसा ३ पज्जत्ता तह परित्ततरू ४ ॥४८
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy