SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक प्रकीर्णकम् [ ८७ ते य गणियनिद्दिट्ठा - चत्तारि य कोडिसया सहिं चेव य हवंति कोडीओ । असीइं च तंदुलसयसहस्साणि हवंतित्ति मक्खायं ४,६०,८०,००,०,०० ॥५५॥ तं एवं अडतेवीसं तंदुलवाहे भुंजतो अडछट्ठे मुग्गकुंभे भुजइ, अडडे मुग्गकुंभे भुजंतो चउवीसं नेहाढगसपाई भुजइ, चउवीसं नेहाढगसयाई' भुजतो छत्तीसं लवणपलसहस्साइ भुजइ, छत्तीसं लवणपलसहस्साइ भुजंतो छप्पडगसाडगसयाइ नियंसेइ, दोमासिएण परियहणं मासिएण वा परियहेणं बारस पडसाडगसयाइ' नियंसेइ, एवामेव आउसो ! वाससयाउयस्स सव्वं गणियं तुलियं मवियं नेहलवणभोयणच्छायणंपि । एवं गणियप्पमाणं दुविहं भणियं महरिसीहिं, जस्सत्थि तस्स गणिज्जइ जस्स नत्थि तस्स किं गणिज्जह ? || सू० १६ ॥ तश्चि वाप्रमाणतन्दुलान् गणयित्वा सङ्ख्यां कृत्वा निर्दिष्टाः -- कथिताः, यथा - चत्वारि कोटिशतानि षष्टिश्चैव कोटयः अशीतिस्तन्दुलशतसहस्राणि भवन्तीत्याख्यातं - कथितं १, कथं, एकेन प्रस्थेन चतुःषष्टितन्दुल सहस्राणि भवन्ति, प्रस्थद्वयेनाष्टाविंशतिसहस्राधिकं लक्षं भवति, प्रतिदिनं द्विर्भोजनेन उक्तप्रमाणान् तन्दुलान् भुक्ते इति, कथं अष्टाविंशतिसहस्रा - धिकलक्षं १ वर्षशतस्य षट्त्रिंशद्दिन सहस्रमानत्वात् षट्त्रिंशत्सह
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy