SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तन्दुलौचारिकप्रकोर्णकम् [८१ कोडीसए सत्त य कोडोओ अडयालीसं च सयसहस्साइं चत्तालीसं च ऊसाससहस्साई जीवइ, चत्तारि ऊसासकोडिसए जाव चत्तालीसं च ऊसाससहस्साई जीवंतो अडतेवीसं तंडुलवाहे भुजइ २। कहमाउसो! अडतेवीसं तंदुलवाहे भुजह ? गोयमा ! दुब्बलाए खंडियाणं बलियाए छडियाणं खइरमुसलपच्चाहयाणं ववगयतुसकणियाणं अखंडाणं अफुडियाणं फलगसरियाणं इकिकबीयाणं अडतेरसपलियाणं पत्थए, सेऽविय णं पन्थए मागहए, कल्लं पत्थो १ सायं पत्थो २, चउसहीसाहस्सीओ मागहओ पत्थो विसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इत्थीयाए चउवीसं पंडगस्स, एवामेव आउसो ! एयाए गणणाए दो असईओ पसई, दो पसईओ सेइआ होइ, चत्तारि सेइआ कुलओ, चत्तारि कुलया पत्थो, चत्तारि पत्थगा आढगं, सहिए आढयाणं जहण्णए कुभे, असीईए आढयाणं मज्झिमे कुभे, आढयसयं उकोसए कुंभे, अढेव य आढगसयाणि वाहे एएणं वाहप्पमाणेणं अद्धतेवीसं तंदुलवाहे भुजइ ३ ।।सू०१५॥ 'आउसो! से जहा.' हे आयुष्मन् ! स यथानामकोयत्प्रकारनामा देवदत्तादिनामेत्यर्थः, अथवा 'से' इति सः
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy