________________
४० ] तन्दुलवैचारिकप्रकोणकम् तत् पूर्वोक्तं यथास्त्रियं वा स्त्रीरूपेण-स्च्याकारेण प्रसूते १ पुरुषं वा पुरुषरूपेण-पुरुषाकारेण २ नपुंसकं वा नपुसकरू पेण-नपुसकाकारेण ३ बिम्ब वा विम्बरूपेण-विम्बाकारेण, बिम्बमिति गर्भप्रतिबिम्ब गर्भाकृतिरात्तवपरिणामो नत गर्भ एव ४ ॥ सू० १० ॥ अप्पं सुक्कं बहुंअउयं, इत्थीया तत्थ जायइ १ । अप्पं अ(उ)उयं बहुं सुक्कं, पुरिसो तत्थ जायइ २॥२२॥ दुण्हंपि रत्तसुकाणं, तुल्लभावे नपुंसओ ३ ।। इत्थिउयसमाओगे, बिंबं वा तत्थ जायइ ४॥२३ ॥
एते कथं जायन्त ? इत्याह-'अपं' अल्पं शुक्र 'बहु. उउय'त्ति बहुकं-प्रभृतं 'उयंति ओजः-आर्तवं स्त्री तत्र गर्भाशये जायते-उत्पद्यते १, अल्पं-ओजः बहु शुक्र पुरुषस्तत्र जायते २ ॥ २२ ॥
द्वयोरपि रक्तशुक्रयोः-रुधिरवीर्ययोः तुल्यभावे-समत्वे सति नपुसको जायते ३, 'इत्थी'त्ति स्त्रियाः-नार्या 'ओय'त्ति ओजसः 'समाओगे'त्ति समायोगः-वातवशेन तस्थिरीभवनलक्षणं स्च्योजःसमायोगस्तस्मिन् सति बिम्बं तत्र-गर्भाशये प्रजायते ४ इति ।। २३ ॥
अहणं पसवणकालसमयंसि सीसेण वा पारहिं वा आगच्छइ समा(सम्म आ)गच्छद तिरियमागच्छइ विणिघायमावजह ॥ सूत्रं ११॥