________________
"पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥१॥" इति, 'से' अथ अनेनार्थेन हे गौतम । एवं प्रोच्यतेजीवो गर्भगतः सन् न प्रभुः-न समर्थः मुखेन कावलिक आहारमाहत्त मिति ॥ सूत्रं ४ ॥
पुनः गौतमो वीरं प्रश्नयति
जीवे णं गभगए समाणे किमाहारं आहारेइ ?, गोयमा जं से माया नाणाविहाओ नव रसविगइओ तित्तकड़यकसायंबिलमहराई दव्वाइं आहारेइ तओ एगदेसेणं ओयमाहारेह, तस्स फलबिंटसरिसा उप्पलनालोवमा भवह नाभिरसहरणी जणणीए सया ई नाभीए पडिबडा नाभीए तीए गम्भो ओयं आइ. यह अण्हयंतीए ओयाए तीए गब्भो विवड्डह जाव जाउत्ति ॥ सूत्रं ५॥ ____ जीवो गर्भगतः सन् किमाहारमाहारयति ?, गौतम ! 'जं सेत्ति या से-तस्य गर्भसत्त्वस्य माता गर्भधारिणी' नाणा.' नानाविधाः-विविधप्रकाराः रसरूपा रसप्रधाना वा विकृतयोदुग्धाद्या रसविकारास्ताः आहारयति, तथा यानि तिक्तकटुककषायाम्लमधुराणि द्रव्याणि चाहारयति, तत्र तिक्तानि-निम्बचिर्भटादीनि कटुकानि-आर्द्रकतीमनादीनि कषायाणि-वल्लकादीनि आम्लानि-तक्रारनालादीनि मधुराणि-क्षीरदध्यादीनि