________________
तन्दुलगैचारिकप्रकोर्णकम् [१५७ करः निवृत्तिकरः-सर्वकर्मक्षयकरः ‘पारित्तषिइज्जत्ति परत्रद्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ १३४ ॥ ___ 'अमरवर०' अमरवरेषु-महामहधिकदेवेषु-अनुपमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराजमेघकुमारधन्यानगारानन्दादीनामिव, तत्र भोगाः-गन्धरसस्पर्शाः, यद्वा सकृद् भोज्या अन्नादयः उपभोगा:-शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनः उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो-देवदेव्यादिपरिवारभूताः, विज्ञानं-अनेकप्रकाररूपादिकरणं, ज्ञानं-मतिश्रुतावधिरूपं, यदा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण'त्ति केवलज्ञानं 'नाणं'ति ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥१३५॥
'देविंद.' देवेन्द्रचक्रवर्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवप्रलक्षणानि, यद्वा स्वाम्य १ मात्य २ जनपद ३ दुर्ग ४ बल ५ शस्त्र ६ मित्राणीति ७, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ १३६ ॥ अथात्रोक्तं निरुपयति
आहारो १ उच्छासो २ संधि ३ सिराओ य ४ रोमकूवाइं ५। पित्तं ६ रुहिरं ७ सुक्कं ८ गणियं गणियप्पहाणेहिं ॥ १३७॥