________________
तन्दुलठौचारिकप्रकीर्णकम् [ १२३ दो हत्था दो पाया सीसं उच्चपियं कबंधमि। कलमलकोट्ठागारं परिवहसि दुयादुयं वच्चं ॥११७ ॥ तं च किर रूववंतं वच्चंत रायमग्गमोइण्णं । परगंधेहिं सुगधय मन्नंतो अप्पणो गंधं ॥ ११८ ॥ पाडलचंपयमल्लिय-अगरुयचन्दणतुरुकवामीसं। गंधं समोयरंतं मन्नतो अप्पणी गधं ॥११९ ॥ सुहवाससुरहिगंधं वायसुहं अगुरुगंधियं अंगं । केसा पहाणसुगंधा कयरो ते अप्पणो गंधो ? ॥१२०॥ अच्छिमलो कन्नमलो खेलो सिंघाणओ य पूओ अ। असुई मुत्तपुरीसो एसो ते अप्पणो गंधो ॥ १२१ ॥
'उद्धि० भिणि० पाग.' उद्धृते-निष्कासिते काकादिभिनयने-लोचने यस्य यस्मिन् यस्माद्वा तदुद्धृतनयनं, खगमुखैः-विहगतुण्डैः 'विकट्टियं ति विकर्तितं-विशेषेण स्थाने स्थाने पाटितं खगमुखविकर्तितं, विप्रकीणों-अवकीणौँ विरलावित्यर्थः 'बाहुलयंति बाहू--प्रवेष्टौ यस्य शवस्य तद् विप्रकीर्णबाहु 'अंतविकटियमालं ति विकर्षितान्त्रमालं शृगालादिभिरिति 'सोसघडीपागडी'त्ति प्रकटया शीर्षघटिकया--तुम्बालिकया घोरं-रौद्रं ।। ११३ ॥
'भिणि.' 'भिणिभिणिभणंत'त्ति धातूनामनेकार्थत्वादुत्पद्यमानः शब्दो यत्र तत् भिणिभिणभणच्छब्दं मक्षिका