________________
तन्दुलगैचारिकप्रकीर्णकम् [ १२१ आख्याहि--कथय सद्भाव-हार्द 'किम्हिऽसित्ति कस्मादसि गृद्धस्त्वं मूढो--मूर्खः, यद्वा हे मूढ !-मूर्ख ब्रह्मदत्तदशमुखादिवत् ।। १०६ ।। ___ 'दंता०' दन्ता अप्यकार्यकराः वाला अपि विवर्धमानाः सर्पवद् बीभत्सा भयङ्कराः चर्मापि बीभत्सं भण-कथय किं 'तसि०'ति तस्मिन् शरीरे 'त'मिति त्वं रागं गतः ॥१०७॥
'सिंभे'त्ति० कफे पित्त-मायुषि मूत्र-प्रस्रवणे गूथेविष्ठायां 'वसाइ'त्ति वसायां स्नसायां 'दंतकुडीसुत्ति हड्डभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुडयां, यद्वा 'दंतकुडीसुत्ति दंष्ट्रासु भण-कथय किमथ तवाशुचारपि वर्धितो रागः ? ।। १०८।
'जंघ.' 'जंघट्टियासु ऊरू'त्ति जवास्थिकयोहरू प्रतिष्ठितो 'पहडिया तट्ठिया कडीपिट्ठी'त्ति अत्रायं पदसम्बन्धः-तयोख्वोः स्थिता तत्स्थिता कटि:-श्रोणिर्भवति, कट्यां प्रतिष्ठिता स्थिता 'पिट्ठी'त्ति पृष्ठिभवति कट्यस्थिवेष्टितान्यष्टादश १८ पृष्ठयस्थीनि भवन्ति शरीरे इति ॥१०॥
'दो अ०' द्वे अक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थीनि ज्ञातव्यानि, पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्ध पंशुल्यो भवन्ति ॥ ११ ॥
'अट्टिय.' अस्थिभिः 'कढिणे' कठिनेऽस्थिकठिने