________________
१०८ ] तन्दुलगैचारिकप्रकोर्णकम् बाहुलग-अंगुलीअंगुट्ठग-नहसंधिसंघाय--संधियमिणं बहुरसियागारं नालखंधच्छिराअणेगण्हारु-बहुधमणिसंधिनद्धं पागड उदरकवालं कक्खनिक्खुडं कक्खगकलियं दुरंतं अद्विधमणिसंताणसंतयं सवओ समंता परिसवंतं च रोमकूवेहिं सयं असुई सभावओ परमदुग्गंधि कालिजय-अंतपित्तजरहिययफोप्फिसफेफसपिलिहोदर-गुज्झकुणिम-नवछिड्डधिविधिवंतहिययं दुरहिपित्त-सिंभमुत्तोसहाययणं सव्वओ दुरंतं गुज्झोरुजाणु-जंघापाय-संघायसंधियं असुइ कुणिमगंधि, एवं चिंतिजमाणं बोभत्थदरिसणिज्ज अधुवं अनिययं असासयं सडणपडणविडंसणधम्म पच्छा व पुरा व अवस्स चइयव्वं निच्छयओ सुट्टजाण एवं आइनिहणं एरिसं सचमणुयाणं देह, एस परमत्थओ सभावो ॥ सूत्रं १७॥ ___ 'अभितर०' गाथा, 'अभितरंसी'ति शरीरमध्यप्रदेशे 'जो'त्ति यत् 'कुणिमं' अपवित्रं मांसं वर्तते तन्मांसं 'परियत्तेउत्ति परावय-परावर्त कृत्वा यदि बहिः-वहिर्भागे कुर्यात् तदा तन्मांसं 'असुइ' अशुचि-अपवित्रं दृष्टा स्वका अपि आत्मीया अपि अन्या आस्तां स्वजननी-स्वाम्बा 'दुगु छिन्त्र'त्ति जुगुप्सां कुर्यात्-हा ! किं मयाऽपवित्रं दृष्टमिति ॥१॥ 'माणुस्सयं' गाथा, मानुष्यकं-मनुष्यसम्बन्धि