SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (७) से उदगं वा, उसंवा, हिमं वा; महियं वा, करगं वा; हरतणुगं वा; सुशोदगं वा; ऊदजा वा कार्य; उदजवं वा ; ससणि वा कायं; ससणि वा ववं; नामुसिजा; न सफुसिङ्गाः नाविलिजा; न पवीलिजा; न अरकोमिजा; न परकोमिजा, न आयाविजा, न पयाविजा; अन्नं नामुसाविजा; न संफुसाविजा, न अवीलाविजा; न पवीलाविजा, न अरकोमाविका, न परकोमाविजा, न आयाविजा, न पयाविजा, अन्नं आमुसंतं वा, संफुसंतं वा, श्रावीलंतं वा, पवीलंतं वा, अरकोमंतं वा, परकोमंतं वा, आयावंतं वा, पयावंतं वा, न समणुजागिजा, जावजीवाए, तिविहं तिविहेणं, मणेण, वायाए, काएणं, न करेमि, न कारवेमि, करंतऽपि अन्ने न समणुजाणामि, तस्सनंते, पमिकमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ॥ ॥ से लिख्खू वा, निख्खूणी वा, संजय, विरय, पमिहय पच्चरकाय पावकम्मे, दिया वा, राउ वा, एगढ वा, परिसागउँ वा, सुत्ते वा जागरमाणे वा, से अगणिं वा, इंगाल वा, मुम्मुरं वा, अच्चिं वा, जालं वा, अलायं वा, सुशागणिं वा, उकं वा, न उजिजा, न घटिजा, न निदिजा, न उजालिजा, न पालिका न निवाविजा, अन्नं न उजाविजा, न घट्टाविजा, न निंदाविजा, न उजालाविजा, न पजालाविजान निवविजा, अन्नं उऊंतं वा, घटुंतं वा, निंदतं वा, उजावंतं वा, पजालंतं वा, निवावंतवा, न समणुजाणिजा जावजीवाए, तिविहं तिविहेणं मणेणं, वायाए, काएणं न करेमि, । न कारवेमि, करतंऽपि अन्ने न समणुजाणामि, तस्स नंते,
SR No.022606
Book TitleDasvaikalik Sutra Mool Path
Original Sutra AuthorN/A
AuthorGyansundar
PublisherNathmalji Moolchandji Shah
Publication Year1921
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy