SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकषायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकषायारयः, णमिति वाक्यालङ्कारे, एवं विधा अर्हन्तो-जिना मे-मम शरणं-परित्राणं भवन्वित्यर्थः ॥ १३ ॥ ____ 'रायसिरि०' त्ति, राज्यश्रियं-राज्यलक्ष्मी अपकृष्यअवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरण-आसेवनं, कथंभूतं ?दुश्वरं-सामान्यसाधुभिः कतु मशक्यं वार्षिकषण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलं च तत्तपोऽनुचर्य-आसेव्य ये केवलश्रियं केवलज्ञानविभूतिमहन्तः तस्या योग्या भवन्तीत्यर्थः तेऽर्हन्तः-तीर्थकृतो मे शरणं भवन्त्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि, राज्यश्रियमपकर्षयन्तः-त्यजन्तस्तथा तपश्चरणं दुश्वरमनुचरन्तः केवलश्रियं चाहन्तः-प्राप्नुवन्तो ये ते शरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरणकेवलश्रीप्रापणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारास्तिथापि ते गृहवासस्थाः साधूनां न नमस्काराहाः अविरतत्वादिति दर्शितं, यच्चानागतजिनाः साधुभिनमस्क्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भावः।१४। 'थव(थुइ)वंद०' त्ति, स्तवः 'थुइ' पाठे स्तुतिर्वा
SR No.022604
Book TitleChatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1985
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy