SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अज्झयण ३. दसवेआलियसुत्तं. उद्देसियं कीयगडं नियागं अभिहडाणि य । राइभत्ते सिणाणे य गन्धमल्ले य वीयणे ॥ २ ॥ सन्निही गिहिमत्ते य रायपिण्डे किमिच्छए । संवाहणं 'दन्तपहोवणा य संपुच्छणं देहपलोयणा य ॥ ३ ॥ अठ्ठावय नालीए छत्तस्स य धारणठ्ठाए । गच्छं पाणहा पाए समारम्भं च जोइणो ॥ ४ ॥ 'सेज्जायरपिण्डं च आसन्दी पलियङ्कए । गिहन्तरनिसेज्जा य गायस्सुव्वट्टणाणि य ॥ ५ ॥ गिहिणो वेयावडियं जा य आजीववित्तिया । तत्तानिव्वुडभोइत्तं आउरस्सरणाणि य ॥ ६ ॥ मूलए सिङ्गवेरे य उच्छुखंडे अनिव्बुडे । कन्दे मूले य सच्चित्ते फले बीए य आमए ॥ ७ ॥ सोवच्चले सिन्धवे लोणे "रोमालोणे य आमए । सामुद्दे पंसुखारे य कालालोणे य आमए ॥ ८ ॥ धूवणेत्ति वमणे य बत्थीकम्मविरेयणे । अञ्जणे 'दन्तवण्णेय गायब्भङ्गविभूसणे ॥ ९ ॥ सव्वमेयमणाइण्णं निग्गन्थाण महेसिणं । संजमम्मि य जुत्ताणं लहुभूयविहारिणं ॥ १० ॥ पञ्चासवपरिन्नाया तिगुत्ता छसु संजया । पञ्चनिग्गहणा धीरा निग्गन्था उज्जुदंसिणो ॥ ११ ॥ आयावयन्ति गिम्हेसु, हेमन्तेसु अवाउडा । 'बासासु पडिलीणा संजया सुसमाहिया ॥ १२ ॥ परीसहरिऊदन्ता धुयमोहा जिइन्दिया । सव्वदुक्खप्पहीणडा पक्कमन्ति महेसिणो ॥ १३ ॥ दुक्कराई " करेत्ताणं दुसहाई सहेत्तु य । के " इत्थ देवलोगेसु केइ सिज्झन्ति नीरया ॥ १४ ॥ • १ अ. दंतपहोवणो य संपुच्छणं. २ अ. क. ग. अठ्ठावए य नालीए. ३ ख. तिगिच्छं. ४ ख सिज्जायर ५ अ क. ग. ० वत्तिया. ६ अ. घ. भाइतं. ७ अ. घ. रुमालोणे. ८ अ. दंतकट्ठे. ९ च वासासु प्पडि० १० ख. घ. करिता. अ. ग. एत्थ. ११
SR No.022603
Book TitleDasaveyaliya Suttam
Original Sutra AuthorN/A
AuthorK V Abhyankar
PublisherK V Abhyankar
Publication Year1938
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy