________________
श्रीउत्तराध्ययनसूत्र]
[७५
अकिंचणा उज्जुकडा निरामिसा,
परिग्गहारम्भनियत्तदोसा ॥४१॥ दवग्गिणा जहा रराणे, उज्झमाणेस जन्तुस। अन्ने सत्ता पमोयन्ति. रागद्दोसवसं गया ॥४२॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिया । उज्झमाणं न बुज्झामा, रागद्दोसग्गिणा जग ।।४।। मोगे भाचा वमित्ता य, लहुभूयविहारिणे । आमोयमाणा गच्छन्ति, दिया कामकमा इव ॥४४॥ इमे य बद्धा फंदति, मम हत्थऽजमागया। वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५।। सामिसं कुललं दिस्स, बज्झमाणं निरामिसं । आमिसं सव्वमुज्झित्ता, विहरिस्सामि निरामिसा ॥४६॥ गिद्धोवमा उ नच्चारणं, कामे संसारवड्ढणे । उरगो सुवरणपासेब, संकमाणो तणुं चरे ॥४७॥ नागोग्य बन्ध छित्ता, अप्पणो वसहि वए । एयं पत्थं महारायं, उस्सुयारि त्ति मे सुयं ॥४८॥ चइत्ता विउल रजं, कामभोगे य दुच्चए । निधिसया निरामिसा, निन्नेहा निप्परिग्गहा ॥४९॥ सम्मं धम्म वियाणित्ता, चिच्चा कामगुणे वरे। तवं पगिज्झहक्खायं, घोरं घोरपरकमा ।।५०॥ एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभ उब्धिग्गा, दुक्खस्सन्तगवेसिणो ॥५१॥ सासणे विगयमोहा, पुब्धि भावणभाविया । अचिरेणेव कालेणं, दुक्खस्सन्तमुवागया ॥५२।। राया सह देवीए, माहणो य पुरोहिो । माहणी दारगा चैव, सब्वे ते परिनिव्वुडे ॥५३॥त्ति बेमि।।