SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ३० नंदिसुत्ते साइ-अणाइसुयाई [सु०७३[२] ऐयाई मिच्छद्दिट्ठिस्स मिच्छेत्तपरिग्गहियाई मिच्छेसुयं, एयाणि चेव सम्मद्दिट्ठिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । [३] अहवा मिच्छद्दिट्टिस्स वि सम्मसुयं, कम्हा ? सम्मत्तहेउत्तणओ, जम्हा ते मिच्छद्दिट्ठियाँ तेहिं चेर्व समएहिं चोइया समाणा केई सपक्खदिट्ठीओ वति । से तं मिच्छंसुयं ६। ___७३. से किं तं सादीयं सपज्जवसियं ? अणादीयं अपज्जवसियं च ? इच्चेयं दुवालसंगं गणिपिडगं विउँच्छित्तिणयट्टयाए सादीयं सपज्जवसियं, अविउच्छित्तिणयट्ठयाए अणादीयं अपज्जवसियं । ७४. तं समासओ चउव्विहं पण्णतं, तं जहा-दव्वओ खेत्तओ कालओ १० भावओ। तत्थ दव्वओ णं सम्मसयं एगं पुरिसं पडुच्च सादीयं सपज्जवसियं, बहवे पुरिसे पडुच्च अणादीयं अपज्जवसियं १। खेत्तओ णं पंच भरहाइं पंच एरवयाई पडुच्च सादीयं सपज्जवसियं, पंच महाविदेहाइं पडुच्च अणादीयं अपज्जवसिय २। कालओ' णं ओसप्पिणिं उससप्पिणिं च पडुच्च सादीयं सपजवसियं,"णोओसप्पिणिं णोउस्सप्पिणिं च पडुच्च अणादीयं अपज्जवसियं ३। भावओ णं जे जया जिणपण्णत्ता १५ भावा आघविजंति पण्णविजंति परूविजंति दंसिजंति णिदंसिजति उवदंसिज्जति ते तया भावे पडुच्च सादीयं सपज्जवसियं, खाओवसमियं पुण भावं पडुच्च अणादीयं अपज्जवसियं ४। ७५. अहवा भवसिद्धीयस्स सुयं सौईयं सपजवसियं, अभवसिद्धीयस्स सुयं अणादीयं अपज्जवसियं । १. अयं सूत्रांशः चूर्णी क्रमव्यत्यासेन व्याख्यातोऽस्ति । तथाहि-"इच्चताई सम्महिटिस्स सम्मत्तपरिग्गहियाई सम्मसुयं । इच्चेताई मिच्छद्दिटिस्स मिच्छत्तपरिग्गहियाई मिच्छसुतं"। २. °च्छहिट्रिपरि ख० ॥३. मिच्छासयं डे० मो० मु० ॥ ४. वि एयाई चेव स चू० मो० मु०॥५. ट्ठिणो तेहिं डे० ल० चू० ॥ ६. °व ससमएहिं जे०॥७. केइ इति पदं खं० सं० ल. शु० नास्ति ॥ ८. चयंति जे० मो० ह० म०॥ ९. मिच्छासुयं डे० मो० मु० ॥ १०. इच्चेइयं मो० मु०॥ ११. वुच्छि मो० मु०॥ १२. अवुच्छि° मो० मु०॥ १३. तत्थ इति पदं खं० सं० डे. ल. शु० नास्ति ॥१४. एराव सं० शु०॥ १५.पंच विदेहाई ल०॥ १६.णं उस्सप्पिणि ओसप्पिणिं च जे० मो० मु०॥ १७. णोउस्सप्पिणिं णोओसप्पिणिं च खं० सं० जे० डे० शु० मो० मु०॥ १८. ते भावे पडुच ल. ते तहा पडुच चू० । ते तदा पडुच्च खं० सं० शु० चूपा० ॥ १९. सायि सप खं० । साई सप ल० ॥
SR No.022601
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy