SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ २३] नंदसुत्ते आणुगामि-अणाणुगामिओहिणाणं पुरिसे उक्कं वा चुंडलिअं वा अलायं वा मणिं वा जोइं वा पदीवं वा पुरओ काउं पणोलेमाणे पणोलेमाणे गच्छेजा । से त्तं पुरओ अंतगयं १ । १९. से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहाणामए केइ पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईवं वा मग्गओ काउं अणुकड्डेमाणे अणुकड्डेमाणे गच्छेजा । तं मग्गओ अंतगयं २ | २०. से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहाणामए के पुरिसे उक्कं वा चुडलियं वा अलायं वा मणिं वा जोइं वा पईवं वा पासओ काउं परिकड्डेमाणे परिकड्डेमाणे गच्छेज्जा। से त्तं पासओ अंतगयं ३ । सेतं अंतगयं । २१. से किं तं मज्झगयं ? मज्झगयं से जहानामए केइ पुरिसे उक्कं वा चुडलियं वा मणिं वा जोइं वा पईवं वा मत्थए कौउं गच्छेजा । से त्तं मज्झगयं । ११ १० २२. अंतगयस्स मज्झगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि जाणइ पासइ, मैग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेज्जाणिवा जोयणाणि जाणइ पासइ, पासओ अंतगएणं ओहिणाणेणं पासओ चेव संखेज्जाणि १५ वा असंखेज्जाणि वा जोयणारं जाणइ पासइ, मज्झगएणं ओहिणाणेणं सव्वओ संमंता संखेज्जाणि वा असंखेज्जाणि वा जोयणाइं जाणइ पासइ । से त्तं आणुगामियं ओहिणाणं ९ । १. १८-२० सूत्रेषु चुडलियं स्थाने चडुलिर्भ इति पाठः जे० मो० । १८-२० सूत्रेषु चडुलिअम्वा अलायम्वा पदीवम्वा मणिम्वा जोतिम्वा इतिरूपः पाठः खं० प्रतौ वर्तते ॥ २. १८ - २० सूत्रेषु अलायं वा पदीवं वा मणिं वा जोतिं वा पुरओ इति पाठः सर्वास्वपि सूत्रप्रतिषु दृश्यते । न खलु चूर्णि - वृत्तिकृत्सम्मतः पाठः कुत्राप्यादर्श उपलभ्यते, तथापि व्याख्याकृन्मतानुसारेणास्माभिः परावृत्त्य मूले पाठ उद्धृतोऽस्ति । अलायं वा मणिं वा पदीवं वा जोतिं वा पुरओ इति मु०पाठस्तु नास्मत्समीपस्थेषु आदर्शेषु ईक्ष्यते ॥ ३. काउं समुव्वहमाणे समुन्वहमाणे गच्छिना जे० मो० 'मग्गओ...... पासइ ' इतिसूत्रांशः 'पासभोपासइ' इतिसूत्रांशश्च खं० सं० प्रत्योः पूर्वापरक्रमव्यत्यासेन वर्त्तते ॥ समत्ता चूपा० ॥ ६-७. ओहिन्नाणं डे० ल० ॥ ८- ९. अगणिट्ठा खं० सं० ल० शु० ॥ मु० ॥ ४. ५. २३. से किं तं अणाणुगामियं ओहिणाणं ? अणाणुगामियं ओहिणाणं से जहाणामए केइ पुरिसे एगं महंत जोइट्ठाणं काउं तस्सेव जोइड्डाणस्स परिपेरंतेहिं २०
SR No.022601
Book TitleNandisuttam
Original Sutra AuthorN/A
AuthorUnknown
PublisherUnknown
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy