SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ मृच्छकटि चेटी— दुम्मणुस्स, किं ते उव्वेअकारणम्, जं अग्गदो वट्ठिं अज्जअं ण पेक्खसि । (क) ७४ कर्णपूरक: – (दृष्ट्वा ।) अज्जए, वन्दामि । (ख) वसन्तसेना - कण्णऊरअ, परितुट्टमुहो लक्खीअसि । ता किं णेदम् । (ग) कर्णपूरकः —— (सविस्मयम् ।) अज्जए, वञ्चिदासि, जाए अज कण्णऊरअस्स परक्कमो ण दिट्टो । (घ ) - वसन्तसेना — कण्णऊरअ, किं किम् । (ङ) कर्णपूरक :— सुणादु अज्जआ । जो सो अज्जआए खुण्टमोडओ णाम दुट्टहत्थी, सो आलाणत्थम्भं भञ्जिअ महमेत्थं वावादिअ महन्तं संखोहं करन्तो राअमग्गं ओदिण्णो । तदो एत्थन्तरे उग्घुट्टं जणेण— 'अवणेध वालअजणं तुरिदं आरुहध वुक्खपासादम् । किं ण हु पेक्खध पुरदो दुट्टो हत्थी इदो एहि ॥ १८ ॥ अवि अ । विचलइ णेउरजुअलं छिज्जन्ति अ मेहला मणिक्खइभा । वलआ अ सुन्दरदरा रअणङ्करजालपडिबद्धा' ॥ १९ ॥ तदो तेण दुट्टहत्थिणा कलचलणरदणेहिं फुल्लणलिंणिं विअ ण (क) दुर्मनुष्य, किं त उद्वेगकारणम्, यदप्रतोऽवस्थितामार्या न प्रेक्षसे । (ख) आर्ये, वन्दे । (ग) कर्णपूरक, परितुष्टमुखो लक्ष्यसे । तत्कि न्विदम् । (घ) आर्ये, वञ्चितासि, ययाद्य कर्णपूरकस्य पराक्रमो न दृष्टः (ङ) कर्णपूरक, किं किम् । परिव्रज्यानुष्ठानरूपम् ॥ उद्वेगकारणम् । अजअं वसन्तसेनाम् ॥ [ मह]मेत्थं महामात्रं हस्त्यारोहम् । अवणेध इत्यादि । गाथाद्वयम् । वृक्षप्रासादम् ॥ १८ ॥
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy