SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ६६ मृच्छकटिके जे अत्तवलं जाणिअ भालं तुलिदं वहे माणुस्से । ताह खलणं ण जायदि ण अ कन्तालगड़ो विवज्जदि ॥ १४ ॥ एत्थ लक्खिदम्हि । (क) माथुर: – (अक्षिणी प्रसृज्य द्यूतकरं प्रति ।) अले, देहि देहि । (ख) द्यूतकरः – भट्टा, जावदेव अम्हे तद्दुरेण कलहायिदा तावदेव सो गोहो अवक्कन्तो । (ग) 1 माथुरः — तस्स जूदकलस्स मुट्टिप्पहालेण णासिका भग्गा आसि । ता एहि । रुहिरपहं अणुसरेम्ह । (घ) (अनुसृत्य ) द्यूतकरः – भट्टा, वसन्तसेणागेहं पविट्टो सो । (ङ) माथुरः — भूदाई सुवण्णाई । (च) द्यूतकरः - लाभउलं गदुअ णिवेदेन्ह । (छ) (क) कथं धनिकात्तुलितमस्या भयकारणम् । सुष्ठु य आत्मबलं ज्ञात्वा भारं तुलितं वहति तस्य स्खलनं न जायते न च का J अत्र लक्षितोऽस्मि ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy