________________
६६
मृच्छकटिके
जे अत्तवलं जाणिअ भालं तुलिदं वहे माणुस्से । ताह खलणं ण जायदि ण अ कन्तालगड़ो विवज्जदि ॥ १४ ॥ एत्थ लक्खिदम्हि । (क)
माथुर: – (अक्षिणी प्रसृज्य द्यूतकरं प्रति ।) अले, देहि देहि । (ख) द्यूतकरः – भट्टा, जावदेव अम्हे तद्दुरेण कलहायिदा तावदेव सो गोहो अवक्कन्तो । (ग)
1
माथुरः — तस्स जूदकलस्स मुट्टिप्पहालेण णासिका भग्गा आसि । ता एहि । रुहिरपहं अणुसरेम्ह । (घ)
(अनुसृत्य )
द्यूतकरः – भट्टा, वसन्तसेणागेहं पविट्टो सो । (ङ)
माथुरः — भूदाई सुवण्णाई । (च) द्यूतकरः - लाभउलं गदुअ णिवेदेन्ह । (छ)
(क) कथं धनिकात्तुलितमस्या भयकारणम् । सुष्ठु य आत्मबलं ज्ञात्वा भारं तुलितं वहति
तस्य स्खलनं न जायते न च का
J
अत्र लक्षितोऽस्मि ।