SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । द्यूतकरः -- मम पाठे, मम पाठे । (क) माथुर:- ण हु । मम पाठे, मम पाठे । (ख) संवाहक : – (अन्यतः सहसोपसृत्य ।) णं मम पाठे । (ग) द्यूतकरः - लद्धे गोहे । (घ) माथुर : - (गृहीला 1) अले पेदण्डा, गहीदो, सि । अच्छ दशसुवण्णम् । (ङ) संवाहकः - अज्ज दइश्शम् । (च) । माथुर:- अहुणा पअच्छ । (छ) संवाहकः दद्दश्शम् पशादं कलेहि । (ज) माथुर:- अले, णं संपदं पच्छ । (झ) • संवाहक : – शिलु पडदि । (ञ) (इति भूमौ पतति ।) ( उभौ बहुविधं ताडयतः 1 ) माथुर:- एस तुमं हु जूदिअरमण्डलीए बद्धो सि । (ट) संवाहकः —— (उत्थाय सविषादम् ।) कथं जूदिभलमण्डलीए ब (क) मम पाठे, मम पाठे । (ख) न खलु । मम पाठे मम पाठे । (ग) ननु मम पाठे । (घ) लब्धः पुरुषः । ५७ अरे लुप्तदण्डक, गृहीतोऽसि । प्रयच्छ तद्दशसुवर्णम् । अद्य दास्यामि । (छ) अधुना प्रयच्छ । (ज) दास्यामि । प्रसादं कुरु । (झ) अरे, ननु सांप्रतं प्रयच्छ । (ञ) शिरः पतति । (ट) एष त्वं खलु द्यूतकरमण्डल्या बद्धोऽसि । मम पाठ इत्यार्थी द्यूतकरोक्तिविशेषः ॥ गोहे पुरुषः मनुष्यः ॥ प्रेदण्डा लुप्तदuse | उभे अपि देशी ॥ अधुना प्रयच्छ ॥ दास्यामि ॥ शिलु पडदि शिरः पतति । भ्रमतीत्यर्थः । इति भूमौ निपत्य स्थितः ॥ एष त्वं खलु द्यूतकरमण्डल्या
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy