SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ मृच्छकटिके तद्वयस्य, कृतो मया गृहदेवताभ्यो बलिः । गच्छ । त्वमपि चतुप्पथे मातृभ्यो बलिमुपहर। विदूषकः-ण गमिस्सम् । (क) चारुदत्तः-किमर्थम् । विदूषकः-जदो एव्वं पूइज्जन्ता वि देवदा ण दे पसीदन्ति। ता को गुणो देवेसुं अच्चिदेसुं । (ख) - चारुदत्तः वयस्य, मा मैवम् । गृहस्थस्य नित्योऽयं विधिः । तपसा मनसा वाग्भिः पूजिता बलिकर्मभिः। .. तुष्यन्ति शमिनां नित्यं देवताः किं विचारितैः ॥ १६ ॥ तद्गच्छ । मातृभ्यो बलिमुपहर । विदूषकः-भो, ण गमिस्सम् । अण्णो को वि पउञ्जीअदु । मम उण बम्हणस्स सव्वं जेव विपरीदं परिणमदि । आदंसगदा विअ छाआ वामादो दक्षिणा दक्खिणादो वामा । अण्णं अ एदाए पदोसवेलाए इध राअमग्गे गणिआ विडा चेडा राअवल्लहा अ पुरिसा संचरन्ति । ता मण्डूअलुद्धस्स कालसप्पस्स मूसिओ विअ अहिमुहावदिदो वज्झो दाणिं भविस्सम् । तुमं इध उवविट्टो किं करिस्ससि । (ग) (क) न गमिष्यामि । (ख) यत एवं पूज्यमाना अपि देवता न ते प्रसीदन्ति । तत्को गुणो देवेष्वर्चितेषु । (ग) भोः, न गमिष्यामि । अन्यः कोऽपि प्रयुज्यताम् । मम पुनामवनगमने कलत्रपरिभके हेतुः ॥ १५ ॥ न गमिष्यामि ॥ एवं पूज्यमाना अपि देवा न फलं दर्शयन्ति । तत्को गुणोऽचिंतेषु देवेषु ॥ नित्योऽयं विधिः।अकरणे प्रत्यवायात् । तपसेति । तुष्यन्ति परलोकमुत्कृष्टं प्रयच्छन्ति । यतः श्राद्धकृदतिथिप्रियो गृहस्थोऽपि मुच्यत इति भावः ॥ १६ ॥ अन्यः कोऽपि प्रयुज्यताम् । मम सर्वमेव विपरीतमुपनमति । आदर्शगता छायेव । आदर्शस्य प्रतिविम्बे वामो भागो दक्षिणे दृश्यते, दक्षिणश्च वाम इति वस्तुगतिः । अन्यचैतस्यां प्रदोषवेलायामत्र राजमार्गे गणिका विटाश्चेटा राजवल्लभाः संव
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy