SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ दशमोऽङ्कः। २६९ शकार:-अले अले, अन्तलं अन्तलं देध । (उपसृत्य ।) पुश्तका थावलका चेडा, एहि । गच्छम्ह । (क) चेटः–ही ही अणज, वशन्तशेणिअं मालिअ ण पलितुट्टे शि। शंपदं पणइजणकप्पपादवं अजचालुदत्तं मालइदं ववशिदे शि । (ख) - शकारः-ण हि लअणकुम्भशलिशे हग्गे इत्थिरं वावादेमि । (ग) सर्वे-अहो, तुए मारिदा । ण अजचारुदत्तेण । (घ) । शकारः–के एव्वं भणादि । (ङ) सर्वे- (चेटमुद्दिश्य ।) णं एसो साहू । (च) शकारः-(अपवार्य सभयम् ।) अविद मादिके अविद मादिके, कधं थावलके चेडे शुटु ण मए शंजदे । एशे खुमम अकजश्श शक्खी । (विचिन्त्य ।) एवं दाव कलइश्शम् । (प्रकाशम् ।) अलिअं भश्टालका । हंहो, एशे चेडे शुवण्णचोलिआए मए गहिदे पिश्टिदे मालिदे बद्धे अ । ता किदवेले एशे जं भणादि किं शचम् । (अपवारितकेन चेटस्य कटकं प्रयच्छति । खैरकम् ।) पुश्तका थावलका चेडा, एवं गेण्हिअ अण्णधा भणाहि । (छ) (क) अरे अरे, अन्तरमन्तरं दत्त । पुत्रक स्थावरक चेटक, एहि । गच्छावः। (ख) ही ही अनार्य, वसन्तसेनां मारयित्वा न परितुष्टोऽसि सांप्रतं प्रणयिजनकल्पपादपमार्यचारुदत्तं मारयितुं व्यवसितोऽसि । (ग) न हि रत्नकुम्भसदृशोऽहं स्त्रियं व्यापादयामि । (घ) अहो, त्वया मारिता। नार्थचारुदत्तेन । (ङ) क एवं भणति। (च) नन्वेष साधुः। (छ) हन्त, कथं स्थावरकश्चेटः सुष्ठु न मया संयतः । एष खलु ममादधत भवत तूष्णीकाः मौनिनः । अविनयतीक्ष्णविषाणो दुष्टवृषभ इत एति ॥३०॥ पुश्तका पुत्रक ॥ न हि रत्नकुम्भसदृशोऽहं स्त्रियं मारयामि ॥ एष खलु
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy