SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ चारुदत्तः दशमोऽङ्कः । (चाण्ड्ालस्तथा ं करोति ।) २६५ प्राप्तोऽहं व्यसनकृशां दशामनाय यत्रेदं फलमपि जीवितावसानम् । एषा च व्यथयति घोषणा मनो मे श्रोतव्यं यदिदमसौ मया हतेति ॥ २५ ॥ (ततः प्रविशति प्रासादस्थो बद्धः स्थावरकः । ) स्थावरकः ( घोषणामाकर्ण्य सवैक्लव्यम् । कधं अपावे चालुदत्ते. वावादीअदि । हंग्गे णिअलेण शामिणा बन्धिदे । भोदु । आक्कन्दामि । शुणाध अज्जा, शुणाध । अस्थि दाणिं मए पावेण पवहण - पडिवत्तेण पुप्फकलण्डअजिण्णुज्जाणं वसन्तशेणा णीदा । तदो मम शामिणा मं ण कामेशित्ति कदुअ बाहुपाशबलक्कालेण मालिंदा, ण उण एदिणा अज्जेण । कधम् । विदूलदाए ण को विशुणादि । ता किं कलेमि । अत्ताणअं पाडेमि । ( विचिन्त्य ।) जइ एव्वं क1 लेमि, तदा अज्जचालुदत्ते ण वावादी अदि । भोदु । इमादो पाशाद बालग्गपदोलिकादो एदिणा जिण्णगवक्खेण अत्ताणअं णिक्खिवामि । वलं हग्गे उक्लदे, ण उण एशे कुलपुत्तविहगाणं वाशपादवे अज्जचालुदत्ते । एवं जइ विवज्जामि लद्धे मए पललोए । (इत्यात्मानं पातयित्वा । ) ही ही । ण उवलदम्हि | भग्गे मे दण्डणिअले । ता चाण्डालघोशं शमण्णेशामि । (पोपटत्य ।) हंहो चाण्डाला, अन्तलं अन्तलम् । (क) (क) कथमपापश्चारुदत्तो व्यापाद्यते । अहं निगडेन स्वामिना बद्धः । भवतु । आक्रन्दामि । शृणुतार्याः शृणुत । अस्तीदानीं मया पापेन प्रवहणपरिवर्तेन पुष्पकरण्डकजीर्णोद्यानं वसन्तसेना नीता । ततो मम स्वामिना मां न कामयस इति कृत्वा बाहुपाशबलात्कारेण मारिता, न पुनरेतेनामज्जन्तम्॥२४॥ कृष्यन्तं क्षिप्यमान (ण) म् | 'जीवाशं' 'जीवप्रत्याशं' इत्यपि पाठान्तरे । इदमंपि यत्र फलमयशः ॥ प्राप्त इति ॥ २५ ॥ आक्कन्दामि विरौमि । मृ० २३
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy