SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २५५ नवमोऽङ्कः। चारुदत्तः-रोहसेनमपि तावदर्शय । विदूषकः-एवम् । जुज्जदि । (क) अधिकरणिकः-भद्र शोधनक, अपसार्यतामयं बटुः । . __(शोधनकस्तथा करोति ।) अधिकरणिक:-कः कोऽत्र भोः । चाण्डालानां दीयतामादेशः। ___(इति चारुदत्तं विसृज्य निष्कान्ताः सर्वे राजपुरुषाः ।) शोधनकः-इदो आअच्छदु अज्जो । (ख) चारुदत्तः-(सकरुणम् 'मैत्रेय भोः किमिदमद्य' (९।२९) इत्यादि पठति । आकाशे ।) विषसलिलतुलाग्निप्रार्थिते मे विचारे __क्रकचमिह शरीरे वीक्ष्य दातव्यमद्य । अथ रिपुवचनाद्वा ब्राह्मणं मां निहंसि . पतसि नरकमध्ये पुत्रपौत्रैः समेतः ॥ ४३ ॥ . अयमागतोऽस्मि । (इति निष्क्रान्ताः सर्वे ।) इति व्यवहारो नाम नवमोऽङ्कः । (क) एवम् । युज्यते । (ख) इत आगच्छत्वार्यः। विषादिपरीक्षाप्रार्थितेऽन्विष्टे । विचारे । क्रकचं दातव्यम् । अर्हे तव्यः (१) । यदि मयोक्तं क्रियते तदा कचदानमहमेवेति भावः (१) । अथ विचारनिरपेक्षं नृपतिं हृदि स्वीकृत्य वदति ॥ ४३ ॥ इति व्यवहारो नाम नवमोऽङ्कः ।
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy