SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ २३२ मृच्छकटिके पेक्खिदुं अणुदिअहं शोशावेदं शोधावेतुं पोत्थावेदं लुणावे, गच्छामि । देव्वजोएण पेक्खामि, ण पेक्खामि वा, इत्थिआशलील णिवडिदम् । (क) अधिकरणिकः-अथ ज्ञायते का स्त्री विपन्नेति । शकारः-हहो अधिअलणभोइआ, किंत्ति ण जाणामि । तं तादिशिं णअलमण्डणं कञ्चणशदभूशणिों केण वि कुपुत्तेण अत्थकल्लवत्तश्श कालणादो शुण्णं पुप्फकलण्डकजिण्णुज्जाणं पवेशिम बाहुपाशबलक्कालेण वशन्तशेणिआ मालिदा । ण मए । (ख) (इत्य|क्ते मुखमावृणोति ।) ___ अधिकरणिकः—अहो नगररक्षिणांप्रमादः। भोः श्रेष्ठिकायस्थौ, न मयेति व्यवहारपदं प्रथममभिलिख्यताम् । कायस्थ:-जं अज्जो आणवेदि । (तथा कृत्वा ।) अन्ज, लिहिदम् )। (ग) शकारः-(खगतम् ।) हीमादिके । उत्तलान्तेण विअ पाअशपिण्डालकेण अज मए अत्ता एव्व णिण्णाशिदो । भोदु । एव्वं ___ (क) एवं भणामि, अपराद्धस्यापि न च मे किमपि करिष्यति, ततस्तेन भगिनीपतिना परितुष्टेन मे क्रीडितुं रक्षितुं सर्वोद्यानानां प्रवरं पुष्पकरण्डकजीर्णोद्यानं दत्तम् । तत्र च प्रेक्षितुमनुदिवसं शुष्कं कारयितुं शोधयितुं पुष्टं कारयितुं लूनं कारयितुं गच्छामि । दैवयोगेन पश्यामि, न पश्यामि वा, स्त्रीशरीरं निपतितम् । (ख) अहो अधिकरणभोजकाः, किमिति न जानामि । तां तादृशीं नगरमण्डनं काञ्चनशतभूषणां केनापि कुपुत्रेणार्थकल्यवर्तस्य कारणाच्छून्यं पुष्प करण्डकजीर्णोद्यानं प्रवेश्य बाहुपाशबलात्कारेण वसन्तसेना मारिता । न मया । (ग) यदार्य आज्ञापयति । आर्य, लिखितम् । . क्रीडितुं रक्षितुम् । जीर्णेति विशेषणं विजनत्वख्यापनार्थम् । तत्र च प्रेक्षितुम् । तत्रेति करणाधिकरणत्वेन विवक्षितत्वात्तदित्येवार्थः (?) । तत्र दैवयोगेन
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy