________________
२२९
नवमोऽङ्कः। शकारः-(सहर्षम्) उवत्थिए अधिअलणिए । (साटोपं परिक्रम्य ।) हग्गे वलपुलिशे मणुश्शे वाशुदेवे लश्टिअशाले लाअशाले कज्जत्थी । (क)
शोधनकः-(ससंभ्रमम् ।) हीमादिके, पढमं जेव रट्टिअसालो कज्जत्थी । भोदु । अज, मुहुत्तं चिट्ठ । दाव अधिअरणिआणं णिवेदेमि । (उपगम्य ।) अजा, एसो क्खु रट्टिअसालो कजत्थी ववहारं उवत्थिदो । (ख) - अधिकरणिकः-कथम् । प्रथममेव राष्ट्रियश्यालः कार्यार्थी । ' यथा सूर्योदय उपरागो महापुरुषनिपातमेव कथयति । शोधनक, व्याकुलेनाद्य व्यवहारेण भवितव्यम् । भद्र, निष्क्रम्योच्यताम्'गच्छाद्य । न दृश्यते तव व्यवहारः' इति ।
शोधनकः-जं अज्जो आणवेदि त्ति । (निष्क्रम्य शकारमुपगम्य ।) अन्ज, अधिअरणिआ भणन्ति—'अज्ज, गच्छ । ण दीशदि तव ववहारो' । (ग)
शकार:-(सक्रोधम् ।) आः, किं ण दीशदि मम ववहाले । जइ ण दीशदि, तदो आवृत्तं लाआणं पालअं बहिणीवदि विण्णविअ बहिणिं अत्तिकं च विण्णविअ एवं अधिअलणिअं दुले
(क) उपस्थिता अधिकरणिकाः । अहं वरपुरुषो मनुष्यो वासुदेवो राष्ट्रियश्यालो राजश्यालः कार्यार्थी।
(ख) हन्त, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । भवतु । आर्य, मुहूर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । आर्याः, एष खलु राष्ट्रियश्याल: कार्यार्थी व्यवहारमुपस्थितः ।
(ग) यदार्य आज्ञापयतीति । आर्य, अधिकरणिका भणन्ति–'अद्य गच्छ । न दृश्यते तव व्यवहारः'।
आः क्रोधे । लाआणं राजानम् । आवृत्तं भगिनीपतिम् । पुनर्भगिनीपतिमिति
मृ०२०