SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२९ नवमोऽङ्कः। शकारः-(सहर्षम्) उवत्थिए अधिअलणिए । (साटोपं परिक्रम्य ।) हग्गे वलपुलिशे मणुश्शे वाशुदेवे लश्टिअशाले लाअशाले कज्जत्थी । (क) शोधनकः-(ससंभ्रमम् ।) हीमादिके, पढमं जेव रट्टिअसालो कज्जत्थी । भोदु । अज, मुहुत्तं चिट्ठ । दाव अधिअरणिआणं णिवेदेमि । (उपगम्य ।) अजा, एसो क्खु रट्टिअसालो कजत्थी ववहारं उवत्थिदो । (ख) - अधिकरणिकः-कथम् । प्रथममेव राष्ट्रियश्यालः कार्यार्थी । ' यथा सूर्योदय उपरागो महापुरुषनिपातमेव कथयति । शोधनक, व्याकुलेनाद्य व्यवहारेण भवितव्यम् । भद्र, निष्क्रम्योच्यताम्'गच्छाद्य । न दृश्यते तव व्यवहारः' इति । शोधनकः-जं अज्जो आणवेदि त्ति । (निष्क्रम्य शकारमुपगम्य ।) अन्ज, अधिअरणिआ भणन्ति—'अज्ज, गच्छ । ण दीशदि तव ववहारो' । (ग) शकार:-(सक्रोधम् ।) आः, किं ण दीशदि मम ववहाले । जइ ण दीशदि, तदो आवृत्तं लाआणं पालअं बहिणीवदि विण्णविअ बहिणिं अत्तिकं च विण्णविअ एवं अधिअलणिअं दुले (क) उपस्थिता अधिकरणिकाः । अहं वरपुरुषो मनुष्यो वासुदेवो राष्ट्रियश्यालो राजश्यालः कार्यार्थी। (ख) हन्त, प्रथममेव राष्ट्रियश्यालः कार्यार्थी । भवतु । आर्य, मुहूर्त तिष्ठ । तावदधिकरणिकानां निवेदयामि । आर्याः, एष खलु राष्ट्रियश्याल: कार्यार्थी व्यवहारमुपस्थितः । (ग) यदार्य आज्ञापयतीति । आर्य, अधिकरणिका भणन्ति–'अद्य गच्छ । न दृश्यते तव व्यवहारः'। आः क्रोधे । लाआणं राजानम् । आवृत्तं भगिनीपतिम् । पुनर्भगिनीपतिमिति मृ०२०
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy