SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ नवमोऽङ्कः। (ततः प्रविशति शोधनकः ।) शोधनकः-आणत्तम्हि अधिअरणभोइएहिं—'अरे सोहणआ, ववहारमण्डवं गदुअ आसणाई सज्जीकरेहि' त्ति । ता जाव अधिअरणमण्डवं सजिदं गच्छामि । (परिक्रम्यावलोक्य च ।) एवं अधिअरणमण्डवम् । एस पविसामि । (प्रविश्य संमाासनमाधाय ।) विवित्तं कारिदं मए अधिअरणमण्डवम् । विरइदा मए आसणा । ता जाव अधिभरणिआणं उण णिवेदेमि । (परिक्रम्यावलोक्य च ।) . कधम् , एसो रट्टिअस्सालो दुट्टदुजणमणुस्सो इदो एव्व आमच्छदि । ता दिट्टिपधं परिहरिअ गमिस्सम् । (क) (इत्येकान्ते स्थितः ।) (ततः प्रविशत्युज्ज्वलवेशधारी शकारः।) शकारःण्हादेहं शलिलजलेहिं पाणिएहिं उजाणे उववणकाणणे णिशण्णे । णालीहिं शह जुवदीहिं इश्तिाहिं गन्धव्वेहिं शुविहिदएहिं अङ्गकेहिं ॥ १॥ (क) आज्ञप्तोऽस्म्यधिकरणभोजकैः-'अरे शोधनक, व्यवहारमण्डपं गत्वासनानि सज्जीकुरु' इति । तद्यावदधिकरणमण्डपं सज्जितुं गच्छामि । एषोऽधिकरणमण्डपः । एष प्रविशामि । विविक्तः कारितो मयाधिकरणमण्डपः । विरचितानि मयासनानि । तद्यावदधिकरणिकानां पुननिवेदयामि । कथम् , एष राष्ट्रियश्यालो दुष्टदुर्जनमनुष्य इत एवागच्छति । तदृष्टिपथं परिहृत्य गमिष्यामि । __ अधिकरणे न्यायविवादविषये नियुक्तत्वात्तदेषामस्ति । 'अत इनिठनौ' इति ठन् । अपवादो दोषवाच्येति यावत् । पहादेहमिति । प्रहर्षिणीछन्दसा। जलेहि जुवदीहिं शुविहिदएहिं इत्यत्र सानुखाराणामप्यन्त्याक्षराणां लाघवम् । छन्दोनरोधात् । स्नातोऽहं सलिलजलैः खच्छैः । पाठान्तरे 'पानीयैः' । नारीभिर्युवतीभिः स्त्रीभिः सह उद्याने उपवनकानने निषण्ण इति विपर्यस्य योजना । गन्धर्व
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy